Enter your Email Address to subscribe to our newsletters

नवदेहली, 25 अक्टूबरमासः (हि.स.)। कांग्रेसपक्षेन आरोपः कृतः यत् भारतीयजीवनबीमाप्रतिष्ठानम् (एल.आई.सी.) त्रिंशत्कोटिपॉलिसीधारकाणां धनं अडानीसमूहाय लाभकरार्थं उपयुज्यते स्म। कांग्रेसपक्षस्य अभिप्रायः अस्ति यत् एल.आई.सी. संस्थया अडानीसमूहस्य विभिन्नसंस्थासु प्रायः त्रयस्त्रिंशत्सहस्रकोटिरूप्यकाणां निवेशः कृतः, येन सार्वजनिकधनस्य दुरुपयोगः जातः। अस्य विषयस्य अन्वेषणार्थं पक्षेन संयुक्तसंसदीयसमितेः (जेपीसी) द्वारा अनुसंधानस्य माग्धम् कृतम्।
कांग्रेसपक्षस्य महासचिवः (सञ्चारविभागस्य) जयराम रमेश नामकः शनिवासरे उक्तवान् यत् प्रथमपदम् इव लोकलेखासमितिः (पी.ए.सी.) अन्वेषणं करोतु यत् कथं एल.आई.सी. अडानीसमूहस्य निवेशे बाध्यताम् प्राप्तवती। तेन उक्तम् यत् माध्यमवार्तासु आन्तरिकदस्तावेजेषु च दृश्यते यत् २०२५ वर्षस्य मई मासे एल.आई.सी. संस्थया अडानीसमूहस्य विविधानां संस्थासु प्रायः त्रयस्त्रिंशत्सहस्रकोटिरूप्यकाणां निवेशः कृतः।
अस्मिन् सन्दर्भे सः उक्तवान् यत् २०२४ वर्षस्य सितम्बरमासस्य एकविंशतितमे दिने यदा गौतमअडानी स्वसप्तसहयोगिभिः सह अमेरिकादेशे आरोपिताः अभवन्, तदा केवलं चतुर्षु घटीषु एल.आई.सी. संस्थायाः प्रायः सप्तसहस्राष्टशतपञ्चाशत्कोटिरूप्यकाणां नुकसानं जातम्। रमेशेन एषः अपि आरोपः कृतः यत् सर्वकारः अमेरिकीप्रतिभूतिविनिमयआयोगेन अडानीसमूहाय प्रेषितं समनं प्रायः एकवर्षपर्यन्तं न अग्रसारितवती।
तेन उक्तम् यत् विमानपत्तन-बन्दरादिसंसाधनानां पक्षपातेन निजीकरणम्, राजनयिकमार्गैः अनुबन्धप्रदाने सहयोगः, शेल्-सम्प्रदायेन धनशोधनक्रियाः च — एते सर्वेऽपि अस्य घोटकस्य अङ्गानि सन्ति।
-----------
हिन्दुस्थान समाचार / अंशु गुप्ता