महामिलनस्य द्वे विशेषतः स्तः — भ्रष्टाचारः परिवारवादश्च - अमितशाहः
पटना, 25 अक्टूबरमासः (हि.स.)। बिहारे आगामीमासे विधानसभानिर्वाचनं भविष्यति। अस्मिन् सन्दर्भे राजनैतिकवातावरणम् अत्यन्तम् उष्णीकृतं जातम्। निर्वाचनसभानां जनसभानां च क्रमः प्रवृत्तः अस्ति। अस्यै शृंखलायाम् एव केन्द्रीयगृहकार्यकर्त्ता अमितशाहः खगडियाय
अमित शाह खगड़िया जिले के अलौली में जनसभा के दौरान


पटना, 25 अक्टूबरमासः (हि.स.)।

बिहारे आगामीमासे विधानसभानिर्वाचनं भविष्यति। अस्मिन् सन्दर्भे राजनैतिकवातावरणम् अत्यन्तम् उष्णीकृतं जातम्। निर्वाचनसभानां जनसभानां च क्रमः प्रवृत्तः अस्ति। अस्यै शृंखलायाम् एव केन्द्रीयगृहकार्यकर्त्ता अमितशाहः खगडियायां शनिवासरे एकां चुनावीसभां संबोधितवान्, च महागठबन्धनस्य घटकदलेषु सह राष्ट्रीयजनतादलेन अध्यक्षेन च लालूयादवे च तीक्ष्णं प्रहारं कृतवान्।

खगडियाजनपदस्य अलौलीविधानसभाक्षेत्रे राष्ट्रियजनतान्त्रिकगठबन्धनस्य (राजगस्य) प्रत्याशीजनानाम् समर्थनार्थं जनसभां संबोधयन् गृहकार्यकर्त्ता अमितशाहः उक्तवान्— “महागठबन्धनस्य द्वे विशेषतः स्तः — भ्रष्टाचारश्च परिवारवादश्च।” सः अवदत्— “अस्माकं सरकारेण बिहारं नक्सलवादात् मुक्तं कृतम्।” सभायां उपविष्टजनान् प्रति अमितशाहः अपृच्छत्— “पुनः किं बिहारं जंगलराज्ये नयितुम् इच्छथ वा विकासं स्थापयितुम्?” जनानां प्रतिक्रियायाम् अनन्तरं सः अवदत्— “केवलं प्रधानमन्त्री नरेन्द्रमोदी तथा नीतीशकुमारः एव बिहारस्य विकासं कर्तुं शक्नुतः। महागठबन्धनं वा लाठबन्धनं, येषां भ्रष्टाचारस्य इतिहासः अस्ति, ते कथं विकासं कर्तुं शक्नुवन्ति? केवलं नरेन्द्रमोदी तथा नीतीशबाबू, येषां विरुद्धम् एकस्य अपि पैसस्य भ्रष्टाचारस्य आरोपः नास्ति, एव बिहारम् उन्नयितुं समर्थौ स्तः।”

सः अवदत्— “प्रधानमन्त्री नीतीशकुमारश्च बिहारस्य समग्रविकासं इच्छतः, किन्तु लालूयादवः स्वपरिवारस्य समृद्ध्यर्थं एव कार्यं करोति। लालूयादवस्य शासनकाले हत्या, डकैती, फिरौती, अपहरण, नरसंहारादयः नित्यघटनाः आसन्। तस्मिन् काले बिहारात् उद्योगाः अपसारिताः, राज्यं च पश्चाद्गामी अभवत्। नीतीशकुमारस्य नेतृत्वे राजगसङ्घटनं जंगलराजं परिवारवादं च नाशयित्वा सर्वातिशयेन बिहारं नक्सलवादात् अपि विमुक्तं कृतवान्।”

अमितशाहः अवदत्— “एषः निर्वाचनः न कस्यचिद् विधायकत्वं, मन्त्रिपदं वा, मुख्यमन्त्रिपदं वा प्रदातुं कृते अस्ति, किन्तु एषः निर्णयं करिष्यति यत् बिहारं पुनः जंगलराज्यं प्राप्स्यति वा विकासराज्यं भविष्यति। लालू–राबडीयोः शासनकाले केवलं जंगलराज्यं भविष्यति, किन्तु राजगस्य शासनकाले बिहारस्य विकासः भविष्यति, च भारतस्य सर्वत्र तस्य कीर्ति प्रतिष्ठां च लप्स्यते।” अमितशाहः अपि अवदत्— “लालूयादवः इच्छति यत् तस्य पुत्रः तेजस्वीयादवः आगामि मुख्यमन्त्री भवेत्, यथा सोनियागान्धी इच्छति यत् राहुलगान्धी आगामि प्रधानमन्त्री भवेत्।” मुख्यमन्त्री नीतीशकुमारस्य प्रशंसा कृत्वा अमितशाहः खगडियायाम् उक्तवान्— “जदयूनेता नीतीशकुमारः बिहारे विकासस्य वातायनं प्रवाहितवान्।” पूर्वं स्वसंबोधने अमितशाहः छठपूजाया शुभाशंसां दत्त्वा अवदत्— “अहं बिहारस्य सर्वेषां जनानां प्रति छठपर्वणः हार्दिकाः शुभकामनाः ददामि। अहं छठीमैयायै प्रार्थये यत् अस्माकं बिहारं जंगलराज्यात् मुक्तं भवतु, विधिव्यवस्था दृढा भवतु, अस्माकं भगिन्यः पुत्र्यश्च सुरक्षिताः स्युः, च बिहारं भविष्ये विकसितराज्यं भूयात्। एष एव मम छठीमैयायै समर्पितः प्रार्थनारूपः अभिलाषः।”

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता