Enter your Email Address to subscribe to our newsletters


बलरामपुरम्, २५ अक्टूबरमासः (हि.स.)। उत्तरप्रदेशस्य बलराम्पुर् जनपदे पचपेड़वा नगरपञ्चायतक्षेत्रे सीसी मार्गनिर्माणकर्मणि अनियमितता च भ्रष्टाचारस्य अभियोगे मुख्यमंत्रालयस्य संज्ञानं लब्ध्वा प्रशासनस्य द्वारा निरीक्षणम् आरम्भः कृतः।
पचपेड़वा नगरे सीसी मार्गनिर्माणे च अन्ये विकासकर्मसु भ्रष्टाचारस्य अभियोगः भारतीयकिसानयूनियन (भानू) संस्थायाः पदाधिकारीभिः पत्राचारगृहस्य माध्यमेन मुख्यमंत्रालये प्रेषितः आसीत्। तत्र कार्यं कृत्वा जनपदधिकारिणा निर्देशात् एकं निरीक्षणदलं गठनं कृतम्। शुक्रवासरे निरीक्षणदलः पचपेड़वा नगरं प्रविष्टा, सम्बन्धितमार्गनिर्माणस्य गुणवत्तां परीक्ष्य, अभियोगकर्तॄभ्यः सूचना संगृहीता।
उल्लिखितं यत् प्रायः सार्धैकवर्षपूर्वं पचपेड़वा नगरपञ्चायते सिसहनिया तथा बरगदही खण्डेषु सीसी मार्गनिर्माणकर्मं कृतम्। ग्रामिणैः आरोपः कृतः यत् मार्गनिर्माणे निकृष्टद्रव्यस्य प्रयोगः कृतः। कर्म गुणवत्तायाः मानदण्डानुसारं नासीत्।
भारतीयकिसानयूनियन (भानू) तहसील उपाध्यक्षः मोहम्मद आलम खानेन सम्बन्धे मुख्यमंत्रालये पत्रं लिखित्वा निरीक्षणस्य याचनां कृतवान्।
मुख्यमंत्रालयात् निर्देशाः प्राप्ताः अनन्तरं जनपदाधिकारिणा एसडीएम् तुलसीपुर अध्यक्षत्वे द्विसदस्यीय निरीक्षणदलं गठनं कृतम्, यस्मिन् लोकनिर्माणविभागस्य एक्सईएन (निर्माणखण्ड) अपि सम्मिलितः। दलेन स्थले आगत्य मार्गस्य अवस्था तथा निर्माणगुणवत्ता निरीक्ष्य, स्थानिकजनैः संवादेन सूचना सङ्गृहीता।
एसडीएम् तुलसीपुरः राकेश कुमार जयन्तः शनिवासरे उक्तवान् – “अयं निरीक्षणं जनपदाधिकारिणा निर्देशात् कृतः। दलेन सर्वे तथ्याः एकत्रिताः, निरीक्षणप्रतिवेदनं रूपितं च, जनपदाधिकारिणे समर्पितम्। प्रतिवेदनस्य आधारात् आवश्यकाः कार्यवाह्याः भविष्यन्ति।”
भारतीयकिसानयूनियन (भानू) उपमण्दल उपाध्यक्षः मोहम्मद आलम खानः उक्तवान् – “क्षेत्रे विकासकर्मसु निरन्तरं भ्रष्टाचारः च असावधानता दृष्टा। सीसी मार्गनिर्माणे अपि मानदण्डानां उपेक्षा कृतः। संस्थया कृषकहिताय ध्वनिः उत्पादिता। निरीक्षणारम्भः सकारात्मकः प्रयासः अस्ति।”
निरीक्षेषु तहसील उपाध्यक्षः मोहम्मद आलम खानः, नगराध्यक्षः घनश्याम भारती, खण्डाध्यक्षः सद्दाम् कुरैशी, खण्डाध्यक्षः मंज़ूर आलम च अन्ये संस्थापदाधिकारीः सह ग्रामिणः अपि उपस्थिताः। ग्रामिणा निरीक्षणारम्भे मुख्यमन्त्री योगी आदित्यनाथ् तथा जनपदप्रशासनस्य आभारः प्रकटितः।
------------------
हिन्दुस्थान समाचार / अंशु गुप्ता