वाराणसी नगरे देवदीपावलिपर्वणि घटेषु प्रायः पञ्चविंशतिलक्षाः दीपाः प्रज्वलिताः भविष्यन्ति
देवदीपावलिपर्व विशेषेण ध्वनिपटाक्षरी-प्रदर्शनम् आयोज्यते - जयवीरसिंहः लखनऊनगरम्, 25 अक्टूबरमासः (हि.स.)। वाराणस्याः उत्तरवाहिनीं गङ्गां द्वयोः तटयोः देवदीपालिपर्वणि प्रायः पञ्चविंशतिलक्षद्बत्ती प्रज्वलिताः भविष्यन्ति। महादेवस्य नगरे अर्धचन्द्राका
काशी


जयवीर सिंह


देवदीपावलिपर्व विशेषेण ध्वनिपटाक्षरी-प्रदर्शनम् आयोज्यते - जयवीरसिंहः

लखनऊनगरम्, 25 अक्टूबरमासः (हि.स.)।

वाराणस्याः उत्तरवाहिनीं गङ्गां द्वयोः तटयोः देवदीपालिपर्वणि प्रायः पञ्चविंशतिलक्षद्बत्ती प्रज्वलिताः भविष्यन्ति। महादेवस्य नगरे अर्धचन्द्राकारघाटाः पञ्चविंशतिलक्षदीपमालया भूषिताः साक्षात् दिव्यता रूपं धारयिष्यन्ति, यत्र गङ्गापारे रेतस्थले वर्णः, प्रकाशः च सङ्गीतसम्पृक्तं प्रदर्शनं सृष्टिम् आलोकितं करिष्यति। तत्रैव 3D प्रोजेक्शनमैपिंग् च लेजरशोः अद्भुतदृश्यं श्रद्धालुषु अविस्मरणीयानुभवं करिष्यति। उत्तरप्रदेशस्य पर्यटनसंस्कृतिमन्त्री जयवीरः सिंहः उक्तवान् – “देवानां दिवालिः वाराणसी प्रति आगन्तुं यत्र आगन्तव्यं तत्र सर्वेषां प्रेक्षणीयं स्यात् इति विभागीयं प्रयासः अस्ति। पर्यटनविभागेण 03–05 नवम्बर 2025 पर्यन्तं काश्यां चेतसिंहघाटे गङ्गाद्वारे च अत्याधुनिक 3D प्रोजेक्शनमैपिंग् च लेजरशोः आयोज्यते। अस्मिन् मनोहरप्रस्तुते गङ्गा-काश्य-देवदीपावली कथा २५ निमेषेभ्यः दर्शनीयानुभवे परिणमिष्यति, यस्य १७ निमेषाः प्रोजेक्शनमैपिंग्, ८ निमेषाः लेजरशोः भविष्यति।”

3D प्रोजेक्शनमैपिंग् द्वारा विभिन्नाः प्रस्तुतेः – जयवीरः सिंहः अवदत् – “3D प्रोजेक्शनमैपिंग् उपरि देवदीपावलीं, काश्यं, भगवान् शिवं, गङ्गां च अन्यान् पौराणिकविषयान् आधारिताः प्रस्तुतेः दृश्यन्ते। गङ्गातटस्थितेषु प्राचीनेषु भवनेषु दीवारेषु च आधुनिकलेजरतन्त्रैः चित्राणि उद्घाट्यन्ते।” घाटेषु दीपाः प्रज्वलिष्यन्ति – “एषा वर्षे देवदीपावलौके वाराणस्य घाटेषु प्रायः पञ्चविंशतिलक्षदीपाः प्रज्वलिताः भविष्यन्ति। तेषां दशलक्षाः राज्येण प्रज्वलिताः, अन्याः तु स्थानिकसमितिभिः। अयं प्रकाशउत्सवः घाटान् दिव्यतया सौन्दर्ये च पूरयिष्यति, गङ्गातटं च नगरं च भक्तेभ्यः पर्यटकस्यानन्दाय केन्द्रं भविष्यति।”

10 निमेषपर्यन्तं कोरियोग्राफ़्ड फायरक्रैकर्सशोः – “काश्यां गङ्गातटे दीपैः एव न, आकाशपर्यन्तं फैलीतेन प्रकाशेन अपि उज्ज्वलितं भविष्यति। १.५ किलोमीटरक्षेत्रे १० निमेषपर्यन्तं चलिष्यति फायरक्रैकर्सशोः २०० मीटरपर्यन्तं वर्णशोभां वितरिष्यति। एषः शो ग्रीनफायरक्रैकर्स् (पर्यावरणानुकूलः), तन्त्रज्ञानं च कम्प्युटरकोरियोग्राफीयुक्तः भविष्यति। अस्मिन अद्भुतदृश्येन काश्यां सांस्कृतिकविरासतं नूतनम् आयामं प्राप्स्यति।” 01–04 नवम्बर ‘गङ्गामहोत्सवः’ – “देवदीपावलिपर्वणि पूर्वं 01–04 नवम्बरपर्यन्तं ‘गङ्गामहोत्सवः’ आयोज्यते, यत्र स्थानिककलाकराः प्रतिभां प्रदर्शनं करिष्यन्ति। एतेषु सङ्गीतं, नृत्यम् च सांस्कृतिकप्रस्तुतेः द्वारा काश्यां परम्परा कलाः च दर्शनं भविष्यति।”

हिन्दुस्थान समाचार / अंशु गुप्ता