जिला पदाधिकारी मतदान कर्मिणां द्वितीय प्रशिक्षणस्य निरीक्षणं कृतम्
सहरसा, 25 अक्टूबरमासः (हि.स.)।जिलानिर्वाचनाधिकारी सह जिलाधिकारी दीपेशकुमारेन अनुग्रहनारायणसिंहस्मारक +2 उच्चविद्यालये अध्यापकप्रशिक्षणकेंद्रे च विधानसभा-सामान्यनिर्वाचनम्–२०२५ निमित्तं संचालितानां मतदानकर्मिणां द्वितीयप्रशिक्षणस्य निरीक्षणं कृतम्।
निरीक्षण


सहरसा, 25 अक्टूबरमासः (हि.स.)।जिलानिर्वाचनाधिकारी सह जिलाधिकारी दीपेशकुमारेन अनुग्रहनारायणसिंहस्मारक +2 उच्चविद्यालये अध्यापकप्रशिक्षणकेंद्रे च विधानसभा-सामान्यनिर्वाचनम्–२०२५ निमित्तं संचालितानां मतदानकर्मिणां द्वितीयप्रशिक्षणस्य निरीक्षणं कृतम्। निरीक्षणक्रमे सः प्रशिक्षणार्थं कृतानां व्यवस्थानां परिशीलनं कृतवान्।

उक्तसन्दर्भे अपरसमाहर्ता सह निर्वाचिपदाधिकारी ७७–महिषी–विधानसभा–निर्वाचनक्षेत्रस्य श्री–निशान्तः अन्यैः सम्बन्धितैः अधिकाऱैः सह उपस्थितः आसीत्।

जिलानिर्वाचनाधिकारी सह जिलाधिकारी द्वारा विधानसभा–सामान्यनिर्वाचन–२०२५ निमित्तं स्थानीय–प्रेक्षागृहे संचालितस्य सामग्री–कोषाङ्गस्य अपि निरीक्षणं कृतम्। तस्मिन् अवसरि कोषाङ्गस्य अद्यतनप्रगतेः समीक्षा कृतवती तथा निर्दिष्टकर्तव्यानां सम्यक् निर्वहनार्थं निर्देशाः दत्ताः।

निरीक्षणक्रमे अपरसमाहर्ता निशान्तः, वरीय–नोडल–पदाधिकारी च सामग्री–कोषाङ्गे अपि उपस्थिताः आसन्।

हिन्दुस्थान समाचार