ई.सी.आई. द्वारा एस्.आई.आर्. प्रक्रियायां प्रवृत्तसमये बी.एल्.ओ.जनान्‌ प्रभावमुक्तान्‌ रक्षितुम् उपायाः अन्विष्यन्ते
कोलकाता, 25 अक्तुबरमासः (हि.स.)। पश्चिमबङ्गराज्ये विशेषगहनपुनरीक्षणस्य (एस्.आई.आर्.) अधिसूचना यदा कदाचित्‌ प्रकाशितुं शक्यते इति सम्भावना अस्ति। एतस्मिन्‌ मध्ये भारतनिर्वाचनायोगः (ई.सी.आई.) निर्णीतवान्‌ यत्‌ बूथस्तरीयाधिकारीणां (बी.एल्.ओ.) पुनरीक्ष
चुनाव अधिकारी


कोलकाता, 25 अक्तुबरमासः (हि.स.)। पश्चिमबङ्गराज्ये विशेषगहनपुनरीक्षणस्य (एस्.आई.आर्.) अधिसूचना यदा कदाचित्‌ प्रकाशितुं शक्यते इति सम्भावना अस्ति। एतस्मिन्‌ मध्ये भारतनिर्वाचनायोगः (ई.सी.आई.) निर्णीतवान्‌ यत्‌ बूथस्तरीयाधिकारीणां (बी.एल्.ओ.) पुनरीक्षणप्रक्रियायां राजनैतिकपक्षेभ्यः अथवा राज्यप्रशासनात्‌ आगतः कश्चन प्रभावः न भवेत्‌ इति सुनिश्चितुं कठोराणि उपायानि स्वीकरिष्यति।

नवदेहल्यां गुरुवासरे सम्पन्ने द्विदिनात्मके संमेलनस्य अन्ते सर्वेषां राज्यानां मुख्यनिर्वाचनाधिकारिभिः (सी.ई.ओ.) सह चर्चां कृत्वा आयोगेन स्पष्टं उक्तम्‌ यत्‌ एस्.आई.आर्. प्रथमं तेषु राज्येषु आरभ्स्यते, यत्र आगामीवर्षे विधानसभानिर्वाचनानि प्रस्तावितानि स्युः — तेषां मध्ये पश्चिमबङ्गः अपि अस्ति।

पश्चिमबङ्गराज्यस्य सी.ई.ओ. कार्यालयस्य सूत्राणाम् अनुसारं आयोगः अवगतः अस्ति यत्‌ बी.एल्.ओ.जनः अनुचितदाबेन प्रभाविताः भवन्ति इति। अतः तेषां स्वायत्ततारक्षणाय बहुषु स्तरेषु रक्षणोपायाः क्रियन्ते।

सूत्रेभ्यः ज्ञायते यत्‌ प्रथमः उपायः स्यात्‌ यत्‌ बी.एल्.ओ.जनं प्रति पूर्णं प्रशासनिकनियन्त्रणं सुनिश्चितं क्रियेत, यत्‌ पुनरीक्षणकालस्य मध्ये तेषां स्थानान्तरणं न सम्भवेत्‌। सह आयोगेन एतदपि निर्दिष्टम्‌ यत्‌ पुनरीक्षणप्रक्रिया सम्पूर्णा न भवेत्‌ तावत्‌ बी.एल्.ओ.जनः अन्येषु प्रशासनिककार्येषु न नियुक्ताः भवन्तु।

अधिकारिणः उक्तवन्तः यत्‌ सी.ई.ओ.कार्यालयं बी.एल्.ओ.जनान्‌ सुरक्षाविश्वासेन सम्पृणोति च यत्रापि कश्चन भयः वा हस्तक्षेपः दृश्यते तत्र कठोरः उपायः क्रियेत। बी.एल्.ओ.जनः अपि उपदिष्टाः सन्ति यत्‌ दाबस्थितीन्‌ संयमेन प्रतिपद्यन्तां, संघर्षं च परिहरन्तु, किन्तु यद्यपि एतादृशी घटना भवेत्‌ तर्हि तत्क्षणमेव प्रतिवेदनं सी.ई.ओ.कार्यालयाय ददतु, यः तदनन्तरं आवश्यककार्याय नवदेहल्यां स्थितं ई.सी.आई.मुख्यालयं सम्पर्कं करिष्यति।

सह सूत्रेभ्यः अपि उक्तं यत्‌ न आयोगः, न च सी.ई.ओ.कार्यालयं बी.एल्.ओ.जनानां निर्वाचनपञ्जीकरणाधिकाऱिणां (ई.आर्.ओ.) च नियुक्तिषु ई.सी.आई.दत्तमानकान्‌ प्रति काचिदपि शिथिलतां करिष्यतः। एतेषां सर्वेषाम् उपायानां प्रयोजनं पुनरीक्षणप्रक्रियां निष्पक्षां, पारदर्शिनीं, राजनैतिकप्रशासनिकहस्तक्षेपात्‌ मुक्तां च कर्तुमेव अस्ति।

हिन्दुस्थान समाचार / अंशु गुप्ता