संघस्य प्रकाशनानां विकासः — मौखिकप्रचारात् आरभ्य अखिलभारतीमीडियाजगति उपस्थितिपर्यन्तम्
डॉ॰ आर. बालाशङ्करः अद्य राष्ट्रीयस्वयंसेवकसंघस्य सर्वासु भाषासु प्रकाशनानि सन्ति, एवं च उच्यते यत् तेषां प्रकाशनानां संयुक्तः प्रसारः प्रायः विंशतिलक्षं भवति। एतेषां बहूनि प्रकाशनानि आत्मनिर्भराः सन्ति। अद्भुतं खलु यत् यद् संगठनं स्वस्य अस्तित्वस्
प्रतीकात्मक


डॉ॰ आर. बालाशङ्करः

अद्य राष्ट्रीयस्वयंसेवकसंघस्य सर्वासु भाषासु प्रकाशनानि सन्ति, एवं च उच्यते यत् तेषां प्रकाशनानां संयुक्तः प्रसारः प्रायः विंशतिलक्षं भवति। एतेषां बहूनि प्रकाशनानि आत्मनिर्भराः सन्ति। अद्भुतं खलु यत् यद् संगठनं स्वस्य अस्तित्वस्य प्रायः चतुर्थांशशताब्दिपर्यन्तं प्रचारं प्रति विरतवत्, सः अद्य भारतीयराष्ट्रीयाख्यानस्य केन्द्रे स्थापितः जातः अस्ति। राष्ट्रीयस्वयंसेवकसंघस्य संस्थापकः डॉ॰ केशवबलिरामहेडगेवारः इत्युक्तवन्तः यत् संघकार्यं स्वयमेव भाषिष्यते, सः प्रचारस्य पश्चात् न धाविष्यति इति। संवत्सरे 1925 विजयादशम्यां दिवसे स्थापने कृते प्रायः पञ्चविंशतिवर्षपर्यन्तं संघस्य किमपि प्रकाशनं नासीत्। अस्य प्रचाराय कदापि आकाङ्क्षा नासीत्, च तस्य अधिकांशप्रचारकाः अद्यापि साधारणं जीवनं यापयन्ति।

आरम्भे संघः मौखिकप्रचारपरः निर्भरः आसीत्। मूलतः एषः संगठनः च जालकं च एव आसीत् यत् विचारधारायाः प्रसारं च संगठनात्मककार्यप्रणाल्याः प्रसारं च सम्पादयत् आसीत्। यथा यथा एषः राष्ट्रीयपटलपर्यन्तं वैचारिकशक्तिरूपेण उदितः, तथा तस्य कार्यक्रमानां, नीतिनां, दृष्टिकोणस्य च स्पष्टप्रकटीकरणस्य आवश्यकता अपि स्पष्टीकृता अभवत्। भारतविभाजनानन्तरकाले महात्मागान्धेः वधस्य अनन्तरं संघं प्रति प्रसारिताः असत्यवार्ताः संघं तस्य अस्तित्वसम्बद्धमूल्यानि परिभाषितुं बाधितवन्तः।

शाखाजालस्य विस्तारः तस्य राष्ट्रव्यापीप्रभावस्य च राष्ट्रीयविषयेषु तस्य दृष्टिकोणस्य व्याख्यानस्य आवश्यकता अनुरूपः आसीत्। तेन स्वस्य एव प्रकाशनानां आवश्यकता उत्पन्ना, विशेषतः तस्मिन् काले यदा मुख्यधारामाध्यमं संघस्य कार्येषु कस्यापि प्रकारस्य सहानुभूतिं न वहत्। संघेन राजनीति, श्रम, छात्रकार्यक्षेत्रं च इत्येतान् नूतनान् क्षेत्रान् प्रविष्टम्। तस्य शाखाः वैश्विकमित्यानां पर्यन्तं प्राप्ताः, च प्रवासीभारतीया: शीघ्रतया हिन्दुत्वदर्शनस्य प्रति आकृष्टाः अभवन्।

पण्डितदीनदयालोपाध्यायः, अटलविहारीवाजपेयी, लालकृष्णआडवाणी च इत्येते नेता: स्वस्य सार्वजनिकजीवनस्य आरम्भं संघप्रकाशनानां सम्पादकत्वरूपेण अकुर्वन्। श्रीगुरुजीगोलवल्करः एकः विपुलः लेखकः वक्ता च आसीत्। संघेन बहुसंख्ये प्रसिद्धपत्रकारान् लेखकाश्च उत्पादितवन्तः। यथा — पी॰ परमेश्वरन्, के॰ आर॰ मलकानी, वी॰ पी॰ भाटिया, आर॰ हरि, एच॰ वी॰ शेषाद्रिः, जय दुबाशी, एस॰ गुरुमूर्तिः, राममाधवः, भानुप्रतापशुक्लः, दीननाथमिश्रः, सुनीलआम्बेकरः, जे॰ नन्दकुमारः च। प्रारम्भे संघप्रकाशनानि स्वयंसेवकानां कृते प्रक्षेपणस्थलानि अभवन्।

संघस्य पूर्वसहप्रचारप्रमुखः जे॰ नन्दकुमारः, यः अधुना संघस्य चिन्तनसंस्थानस्य ‘प्रज्ञाप्रवाह’ इत्यस्य दायित्वं वहति, तस्य मतानुसारं संघस्य १५ मासिकसाप्ताहिकपत्रिकाः, ३९ जागरणपत्रिकाः, ४ दैनिकवार्तापत्राणि, १८ प्रकाशनानि च सन्ति। एतत् ‘जनम्’ इत्याख्यं टेलिविजनवार्तावाहिनी अपि सञ्चालयति। नन्दकुमारः वदति—संघः, यः सामाजिकपरिवर्तनाय निःस्वार्थसेवानां महत्त्वं दत्ते, परम्परागतया प्रचारात् विमुखः आसीत्। यद्यपि, निहितस्वार्थिभिः संघं तस्य आदर्शांश्च प्रति नकारात्मकं विकृतं च आख्यानं प्रसारितुं कृतानां तीक्ष्णप्रहारानां प्रतिकारार्थं अस्य प्रचारविभागस्य आरम्भः कृतः। अतः संघस्य कृते राष्ट्रस्य परमहिते एकं सकारात्मकं राष्ट्रवादिप्रत्यययुक्तं दृष्टिकोणं धारयितुं प्रस्तोतुं च अनिवार्यम् अभवत्। एषः प्रचारप्रति तस्य मूलदृष्टिकोणात् विचलनस्य सूचकः न भवति।

संघः गतकेषु दशकेषु भारतीयसार्वजनिकसंवादे प्रमुखस्थानं धारयित्वा भारतस्य चिन्तनं प्रायः परिवर्तितवान् अस्ति। अद्य तस्य प्रकाशनानां महत्तमं जालं विद्यते, यस्मिन् दैनिकवार्तापत्राणि, दूरदर्शनचैनलानि, साप्ताहिकानि, पाक्षिकानि, मासिकपत्रिकाश्च अन्तर्भवन्ति। तस्य सङ्गठनानि सामाजिकमाध्यमक्षेत्रे पूर्वं यावत् अधिकं सक्रियाणि भवन्ति। नास्ति तत् क्षेत्रं यत्र संघस्य प्रचारशाखा न प्रविष्टा। संघस्य प्रत्यक्षरूपेण कश्चन प्रकाशनं न अस्ति। यथा सरसंघचालकः मोहनभागवतः प्रायः वदति—“संघः किञ्चित् न करिष्यति, किन्तु स्वयंसेवकाः सर्वेषु क्षेत्रेषु प्रविश्य कार्यं करिष्यन्ति।”

संघस्य प्रकाशनैः प्रायः सार्थकाः राष्ट्रीयचर्चाः उत्पादिताः सन्ति — यथा गोहत्या, गङ्गाशुद्धिकरणं, स्वदेश्यभियानं, रामजन्मभूम्याः आन्दोलनं, अनुच्छेदत्रिशतसप्तत्याः उन्मूलनं, समाननागरिकसंहितायाः स्थापने, अथवा निर्वाचनसुधारणां वक्फबोर्डनाम्ना च कृतानाम् अत्याचाराणां विषयेषु।संघः स्वातन्त्र्यप्राप्तेः अनन्तरं चत्वारिंशदशकस्य अन्ते लखनौ नगरात् हिन्दीभाषायां “पाञ्चजन्य” इति, दिल्लीपुर्यात् च आङ्ग्लभाषायां “ऑर्गनाइज़र” इत्याख्यं प्रकाशनम् आरब्धवान्। ततः परं पञ्चाशदशकस्य आरम्भे अनेकानि प्रादेशिकप्रकाशनानि संघबैनरस्यान्तर्गतानि अभवन्। अद्य संघस्य प्रकाशनानि सर्वासु भाषासु सन्ति, तथा च उक्तं यत् तेषां संयुक्तप्रसारसंख्या प्रायः विंशतिलक्षं (२० लक्षं) इति।

एवं यदा मुद्रितप्रकाशनानि स्वपाठकसंख्यां ह्रासयन्ति, तदा अपि संघस्य प्रकाशनानि स्वप्रसारसंख्यां व्यापतिं च धृत्वा सफलानि अभवन्।मलयालंभाषायां ‘केसरी’ इत्याख्यं साप्ताहिकं यथा, अन्यानि च प्रकाशनानि विज्ञापननिर्भरत्वं परित्यज्य सदस्यशुल्कैः अधिकं सञ्चालयन्ति। अस्य प्रसारः अधुना लक्षाधिकः जातः। कालक्रमेण एतेषां प्रकाशनानां शैली, रूपं, प्रकाशनगुणवत्ता च परिवर्तिता। सर्वेषां प्रकाशनानां प्रायः ऑनलाइनसंस्करणानि उपलब्धानि सन्ति, ये च विश्वस्य सर्वेषां देशानां लक्षसंख्याकस्वयंसेवकेषु गच्छन्ति।

यदा संघे प्रतिबन्धः आरोपितः आसीत्, तदा संघस्य प्रकाशनानि त्रिवारं प्रतिबन्धं सहितानि आसन्। किन्तु प्रतिबन्धस्य निवारणानन्तरं एभ्यः प्रकाशनेभ्यः स्वपाठकसंख्या पुनः प्राप्तुं काचिदपि कठिनता नाभवत्। संघस्य बहूनि प्रकाशनानि निजी अथवा सार्वजनिकमर्यादितकम्पन्यनाम्नि संस्थितानि सन्ति, सर्वे च आत्मनिर्भराः सन्ति, किन्तु लाभं न प्राप्नुवन्ति। नूनं तेभ्यः भाजपा-शासितराज्येभ्यः विज्ञापनसहाय्यं लभ्यते, किन्तु यदा कांग्रेसपक्षः अथवा अन्यगैरभाजपादलाः शासनं वहन्ति, तदा तादृशं समर्थनं दुर्लभं भवति। दीर्घकालपर्यन्तं संघस्य प्रकाशनानां च यावत् संघसमर्थकपत्रकाराणां अपि बहिष्कारः अनुभूतः, तथा प्रसिद्धस्य संघकार्यकर्तोः पत्रकारिताखेत्रे श्रेष्ठं कर्मस्थानं प्राप्नोति इति अत्यन्तं क्लेशजनकं अभवत्। केन्द्रे च बहुसंख्येऽपि राज्येषु भारतीयजनतापार्टीसरकारस्य अस्थित्वेऽपि एषः भेदभावः अद्यापि विद्यते।

राष्ट्रीयदृश्ये वामपन्थसमर्थकानां कांग्रेससमर्थकानां च पत्रिकानां प्रभुत्वस्य तुलना रोचिका अस्ति। स्वातन्त्र्यप्राप्तेः अनन्तरं अनेकदशकपर्यन्तं वामपन्थिनां काङ्ग्रस्समर्थकानां च प्रकाशनानां एव माध्यमे प्रभुत्वं आसीत्। साम्यवादीनाम् आधीनानि ‘पैट्रियट्’, ‘लिङ्क्’, ‘गणशक्तिपत्रिका’, ‘देशाभिमानी’, ‘जनयुगम्’, ‘न्यू एज्’, ‘पीपुल्स् डेमोक्रेसी’ इत्यादीनि अनेकानि प्रकाशनानि आसन्। एतेषां प्रकाशनानां प्रति सोवियतसंघात् भारतसरकारात् च पर्याप्तं समर्थनं वित्तसहाय्यं च लभ्यते स्म। काङ्ग्रेसशासनैः स्वप्रकाशनानां वामपन्थिनां च प्रकाशनानां प्रति व्यापकं संरक्षणं दत्तम्। काङ्ग्रसेः आधीनानि अपि ‘नेशनल् हेराल्ड्’, ‘वीक्षणम्’, ‘जयहिन्द् टेलिविजन्’, ‘नवजीवनम्’, ‘कौम्यावाज्’ इत्यादयः प्रकाशनाः आसन्। एषु प्रकाशनेषु कोटिशः रूप्यकाणि निवेशितानि सन्ति, तथापि अद्य तेषु बहवः निरुद्धावस्थायां वा विलुप्ताः एव सन्ति।

एतस्य विपरीतं संघस्य प्रकाशनानि अद्यापि उत्कर्षं प्राप्नुवन्ति। प्रमुखकारणं तु एतत् यत् ते न कस्यचित् सरकारीसहाय्ये न राजनैतिकसंरक्षणे च निर्भराः सन्ति। संघस्य प्रकाशनानां संचालनार्थं वित्तसम्पत्तिः मुख्यतः तस्य कार्यकर्तृणां योगदानात् आगच्छति। आपात्कालात् (१९७५) पूर्वं ‘भारतप्रकाशनं’ नाम संस्थानं, यत् अद्य ‘ऑर्गनाइज़र’ ‘पाञ्चजन्य’ च सञ्चालयति, तेन राष्ट्रियराजधानीतः ‘दि मदरलैण्ड्’ इत्याख्यं सफलं आङ्ग्लदैनिकं प्रारब्धम्। तस्मिन् काले ‘दि मदरलैण्ड्’ ‘ऑर्गनाइज़र’ इत्ययोः पत्रयोः प्रकाशितलेखान् प्रति इन्दिरागान्ध्याः आपात्कालस्य आरोपणं च प्रेस्-सेंसरशिप् च प्रवर्तयितुं प्रेरणां कृतवती इति आरोपः अभवत्।

आपात्कालकालस्यान्तर्गते ‘दि मदरलैण्ड्’ कार्यालये आक्रमणं कृतम्, तस्य प्रेस्-यन्त्राणि अपहरितानि, तस्य सम्पादकः के.आर्. मलकानी नामकः स्वसम्पादकीयदलेन सह ‘मीसा’ (आन्तरिकसुरक्षाविधानस्य अन्तर्गतम्) अधीनं गृहीतः। तथापि आपात्कालस्य प्रतिरोधचेष्टायां संघेन भूमिगतसाहित्यस्य निर्माणे वितरणे च प्रमुखभूमिका वहिता। आपात्कालस्य अन्ते वित्तीयबाधानां कारणात् ‘दि मदरलैण्ड्’ नामकं पत्रं पुनर्जीवयितुं न शक्यं जातम्। यद्यपि ‘ऑर्गनाइज़र’ ‘पाञ्चजन्य’ च पुनः प्रवृत्तौ अभवतः, तथापि तयोः प्रकाशनयोः प्रभावः अतिविशालः आसीत्, यत् सप्ततिदशकस्य जयप्रकाशनारायणस्य आन्दोलनं तयोः प्रचारस्य एव परिणामः आसीत्। केचन जनाः सप्ततिदशकान्ते जनता-दले जातं विभाजनं प्रति अपि ‘ऑर्गनाइज़र’ पत्रस्य लेखान् एव उत्तरदायिनः इति निर्दिष्टवन्तः।

यत्र पर्यन्तं स्वामित्वविषयः प्रश्नः, संघः स्वप्रकाशनानां सम्पादकीयनीत्याम् प्रत्यक्षम् हस्तक्षेपं न करोति। सम्पादकान् पूर्णस्वातन्त्र्यम् प्रदत्तम्। त्रयोदशवर्षपर्यन्तं ‘ऑर्गनाइज़र’ सम्पादकत्वेन, अहं एतत् दाव्येन कथयितुं शक्नोमि यत् सम्पादकीयनीत्याः सम्बन्धिनिषु विषयेषु मम कदापि कञ्चन दबावः अनुभवितः न अभवत्। संघः सामान्यतः राष्ट्रीयविषयेषु प्रत्युत्तरं दातुं तथा तान् व्याख्यातुं कार्यं स्वसंप्रशिक्षितसँवर्गेण स्वयंसेवकैः प्रति त्यजति, ये सम्पादकत्वे नियुक्ताः भवन्ति।

(लेखकः, भारतीयजनतादलस्य अखिलभारतीयप्रशिक्षणप्रकाशनविभागस्य सदस्यः च ‘ऑर्गनाइज़र’ पत्रिकायाः पूर्वसम्पादकः च अस्ति।)

---------------body{font-family:Arial,sans-serif;font-size:10pt;}.cf0{font-family:Nirmala UI,sans-serif;font-size:11pt;}

हिन्दुस्थान समाचार