Enter your Email Address to subscribe to our newsletters

पटना, 25 अक्टूबरमासः (हि.स.)।
बिहारविधानसभायाः निर्वाचनस्य मध्ये नेतॄणां पक्षपरिवर्तनस्य क्रमः निरन्तरं प्रवर्तते। शनिवासरे राष्ट्रियजनतादलाय (राजद) झटका प्राप्तः। दलस्य पूर्वा महिला प्रदेशाध्यक्षा प्रतिमाकुषवाहा अद्य भारतीयजनतापक्षस्य (भाजपा) हस्तं ग्रहणीकृतवती। भाजपा प्रदेशाध्यक्षः दिलीपजयसवाल ताम् पार्टीसदस्यत्वेन स्वीकृतवान्।
प्रदेशाध्यक्षः दिलीपजयसवाल प्रतिमाकुषवाहाया भाजपा मध्ये सम्मिलनस्य विषये उक्तवान् यत् मतदातृभिः मोदीजनस्य गारंटीं तथा नीतीशकुमारस्य विकासं च विधिनियमस्य शासनं च विश्वास्य मनःनिर्णयं कृतम्।
प्रतिमाकुषवाहाया राजद् परि परिवारवादं च धनसामर्थ्यस्य वर्चस्वं च आरोप्य उक्तं यत् राजद् केवलं परिवाराय आरक्षणं प्रदत्तम्, यदा एनडीए विस्तीर्णं आरक्षणं सुनिश्चितवन्तः।
भाजपायां सम्मिलिते, प्रतिमाकुषवाहाया स्वपारमपक्षे दृढं विरोधं व्यक्तवती। सा उक्तवती यत् राजद् केवलं परिवारस्य वशे अस्ति, कतिपय बाह्यजनाः दलं च परिवारं च भङ्गयन्ति। सा अपि उक्तवती यत् लालूप्रसादयादवदायाः दलः पूर्ववत् नास्ति, अहं छठीमातुः आशीर्वादं याचामि यत् एनडीएसंघटनेन सरकारं स्थाप्यताम्, यतः बिहारदेशे विकासस्य चक्रः शीघ्रं गत्यं प्राप्नुयात्।
---------------
हिन्दुस्थान समाचार