कृषक-पञ्जीकरणे सीतापुरं प्रथमे स्थाने, सम्पूर्णे प्रदेशे चतुश्चत्वारिंशदधिक-शतांशानां कृषकानां पञ्जीकरणं सम्पूर्णम्‌
लखनऊनगरम्, 25 अक्टूबरमासः (हि.स.)। उत्तरप्रदेशराज्ये प्रवर्तमाने कृषक-पञ्जीकरण-अभियाने सीतापुरजनपदः सम्पूर्णप्रदेशे शिरोमणिः जातः। अद्यावधि तत्र चतुर्सप्ततिशतांशानां कृषकानां पञ्जीकरणं सम्पन्नं जातम्। तेन सह बस्तीजनपदः अपि चतुर्सप्ततिशतांशेन द्विती
कृषक-पञ्जीकरणे सीतापुरं प्रथमे स्थाने, सम्पूर्णे प्रदेशे चतुश्चत्वारिंशदधिक-शतांशानां कृषकानां पञ्जीकरणं सम्पूर्णम्‌


लखनऊनगरम्, 25 अक्टूबरमासः (हि.स.)। उत्तरप्रदेशराज्ये प्रवर्तमाने कृषक-पञ्जीकरण-अभियाने सीतापुरजनपदः सम्पूर्णप्रदेशे शिरोमणिः जातः। अद्यावधि तत्र चतुर्सप्ततिशतांशानां कृषकानां पञ्जीकरणं सम्पन्नं जातम्। तेन सह बस्तीजनपदः अपि चतुर्सप्ततिशतांशेन द्वितीयस्थाने, रामपुरजनपदः तु सप्ततिशतांश-पञ्जीकरणेन तृतीयस्थाने स्थितः। राज्यस्तरे समग्रतः चतुश्चत्वारिंशदधिक-शतांशानां कृषकानां पञ्जीकरणं सम्पन्नं जातम्, येन प्रायेण एकसप्तदश-लक्षाधिक (१.५ करोड़) कृषका लाभं प्राप्नुवन्ति।

मुख्यमन्त्रिणः योगिनः आदित्यनाथस्य आदेशेन एषः अभियानः प्रदेशव्यापी मिशन-मोड् इति प्रकारेण प्रवर्त्यते।

१ अप्रैल २०२६ तः आरभ्य पञ्जीकरणं अनिवार्यम्

एकादश-चैत्रात् (१ अप्रैल २०२६) प्रधानमन्त्री-कृषक-सम्भावन-निधेः (PM-Kisan) आगामी किस्तः केवलं तेषां कृषकानामेव दास्यते, येषां पञ्जीकरणं पूर्णं भविष्यति। अतः सर्वेषु जनपदेषु कृषकपञ्जीकरणं सत्यापनं च शीघ्रतया सम्पाद्यते। योगिसरकारेण सर्वान् जिलाधिकारिणः आदेशः दत्तः यत् ३० नवम्बरात् पूर्वं प्रतिग्रामे कृषक-पञ्जीकरण-शिविराः आयोज्येरन्। तस्मै हेतोः कैंप-चार्ट अपि सिद्धीकृत्य राज्यस्तरे सार्वजनिककरणं निर्दिष्टम्। तथा पी.एम्.-कृषक-सत्यापन-कर्म अपि त्वरिततया सम्पन्नं कर्तव्यमिति निर्दिष्टम्।

प्रतिदिनं चतुर्सहस्र-कृषकानां पञ्जीकरणम्

राज्यसर्वकारस्य प्रवक्त्रा उक्तं यत् वर्तमानकाले औसततया प्रतिदिनं चतुर्सहस्राणां कृषकानां पञ्जीकरणं क्रियते। सर्वकारस्य लक्ष्यं यत् नवम्बरमासपर्यन्तं सर्वेषां पात्र-कृषकानां पञ्जीकरणं सत्यापनं च सम्पन्नं भवेत्, यत् कोऽपि कृषकः प्रधानमन्त्री-किसान-निधेः आगामिकिष्टात् वञ्चितो न भवेत्।

------------

हिन्दुस्थान समाचार / अंशु गुप्ता