Enter your Email Address to subscribe to our newsletters

रांची, 25 अक्टूबरमासः (हि.स.)। राज्यपालः सन्तोषः गंगवारः, मुख्यमन्त्री हेमन्तः सोरेनः, भारतीयजनतापक्षस्य प्रदेशाध्यक्षः विपक्षनेता च बाबूलालः मराण्डी — एते सर्वे लोकआस्थायाः सूर्योपासने च महापर्वणः “छठपूजायाः” प्रथमस्य अनुष्ठानस्य “नहाय-खाय” अवसरं प्रति समस्तप्रदेशवासिनः प्रति हार्दिकाः शुभकामनाः दत्तवन्तः।
राज्यपालेन उक्तम् — “भगवान् भास्करः तथा षष्ठीमाता सर्वेषां छठव्रतिनां भक्तानां च मनोकामनाः पूरयन्तु इति मम प्रार्थना।”
मुख्यमन्त्रिणा हेमन्तसोरेनेन सोशलमाध्यमे “एक्स्” इत्यस्मिन् लिखितम् — “नहाय-खायस्य पावनसन्धानेन लोकआस्थायाः सूर्योपासने च महापर्वः छठपूजा आरभ्यते। एषः पर्वः जीवनस्य शुद्धतां, श्रद्धां, संयमं, समर्पणं, संकल्पं, पर्यावरणसंरक्षणं, सामाजिकैक्यं च अद्भुतं संदेशं ददाति। षष्ठीमाता भगवान् भास्करः च सर्वान् व्रतिनः परिवारजनांश्च उत्तमस्वास्थ्येन सुखसमृद्ध्या च आशीर्वदेताम्। एषः पर्वः राज्ये देशे च समृद्धिं, सद्भावं, नूतनाम् ऊर्जां च संचारयतु। जय षष्ठीमाता! जय भगवान् भास्करः!”
तथैव भारतीयजनतापक्षस्य प्रदेशाध्यक्षः विपक्षनेता च बाबूलालः मराण्डी अपि लोकआस्थायाः सूर्योपासने च महापर्वस्य छठपूजायाः प्रथमअनुष्ठानस्य “नहाय-खाय” निमित्तं सर्वेभ्यः हार्दिकाः शुभकामनाः दत्तवान्।
उक्तवान् च — “जय षष्ठीमाता!”
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता