राज्यपाल डेका सरस्वती शिक्षा संस्थानाय प्रदास्यति चत्वारि वैद्युतिकवाहनानि
रायपुरम्, 25 अक्टूबरमासः (हि.स.)।छत्तीसगढराज्यस्य राज्यपालः रमेन डेका इत्याख्यः अद्य शनिवासरे राजभवने सरस्वती-शिक्षा-संस्थानं छत्तीसगढ-रायपुरस्थितं प्रति चत्वारः ई–रिक्शा प्रदत्तवन्तः। तेन राजभवनप्राङ्गणे आयोजिते कार्यक्रमे स्वेच्छानुदाननिधेः माध्य
राज्यपाल रमेन डेका ई-रिक्शा प्रदान करते हुए


राज्यपाल रमेन डेका ई-रिक्शा प्रदान करते हुए


रायपुरम्, 25 अक्टूबरमासः (हि.स.)।छत्तीसगढराज्यस्य राज्यपालः रमेन डेका इत्याख्यः अद्य शनिवासरे राजभवने सरस्वती-शिक्षा-संस्थानं छत्तीसगढ-रायपुरस्थितं प्रति चत्वारः ई–रिक्शा प्रदत्तवन्तः। तेन राजभवनप्राङ्गणे आयोजिते कार्यक्रमे स्वेच्छानुदाननिधेः माध्यमेन दत्तानां चत्वाराणां ई–रिक्शाणां कुञ्जिकाः वाहनचालकेभ्यः सुप्रदानाः, ततः हरितध्वजं दर्शयित्वा वाहनानि प्रेषितानि च।

एते वाहनानि विविधेषु सरस्वती-शिक्षा-संस्थानानि प्रयोज्यन्ते। अस्मिन् अवसरि डॉ. पूर्णेन्द्रु-सक्सेना नामकः सह संस्थानस्य पदाधिकारिणः अपि उपस्थिताः आसन्।

---------------

हिन्दुस्थान समाचार