बिहारस्य विकासाय डबल इंजन इति सर्वकारः भविष्यति, यतो महागठबंधनस्य पार्श्वे न नेता , न नीतिश्च- अमित शाहः
पटना, 25 अक्टूबरमासः (हि.स.)। केंद्रीयगृहमन्त्री अमितशाहः बिहारराज्ये खगडियानगरात् अनन्तरं मुङ्गेरजनपदस्य तारापुरविधानसभाक्षेत्रे नवगढीस्थले विशालां जनसभां संबोधितवान्। तत्र सः राज्यस्य राष्ट्रियजनतान्त्रिकगठबन्धनस्य (राजग) सर्वकारस्य सफलतानि प्रकट
अमित शाह बिहार के मुंगेर में जनसभा को सम्बोधित करते हुए


पटना, 25 अक्टूबरमासः (हि.स.)। केंद्रीयगृहमन्त्री अमितशाहः बिहारराज्ये खगडियानगरात् अनन्तरं मुङ्गेरजनपदस्य तारापुरविधानसभाक्षेत्रे नवगढीस्थले विशालां जनसभां संबोधितवान्। तत्र सः राज्यस्य राष्ट्रियजनतान्त्रिकगठबन्धनस्य (राजग) सर्वकारस्य सफलतानि प्रकटयामास। तेन पूर्वतनीनां गैरभारतीयजनतापक्षीयानां सरकाराणां निन्दा अपि कृता।

जनसभायां भाषमाणः अमितशाहः उक्तवान्— “कृषकाणां कृते केन्द्रीयसरकारया बहवः कार्याः कृताः, यस्य लाभः बिहारराज्यस्य कृषकेभ्यः अपि प्राप्तः। अस्य फलरूपेण बिहारराज्यस्य स्थानं देशे अन्नोत्पादनविषये प्रमुखं जातम्। एतत् स्थानं यदि स्थिरं राखितुं इच्छथ, तर्हि पुनः राजगस्य द्विचक्रशक्तियुक्ता सरकार निर्मातव्या। महागठबन्धनस्य तु न नेताऽस्ति, न नीयतिः।”

सः अपि उक्तवान्— “विद्यालयेषु सुशिक्षा, चिकित्सालयेषु समये औषधदानम्, कृषिक्षेत्रेषु समये सिंचनं, प्रत्येकगृहे शुद्धजलस्य आपूर्तिः— एष एव लक्ष्यं यस्य मार्गेण द्विचक्रसरकारा बिहारराज्ये कार्यं करोति।”

ततः सः अवदत्— “लालूप्रसादयादवः स्वपुत्रं मुख्यमन्त्रिं कर्तुम् इच्छन्ति, सोनियागान्धी च राहुलगान्धिं प्रधानमन्त्रिं कर्तुम् उद्यताः। परन्तु अन्यत् पार्श्वे मोदीजी बिहारराज्यस्य युवानां भविष्यं निर्माणे संलग्नाः सन्ति, तेषां मनसि सम्पूर्णबिहारस्य चिन्ता वर्तते।”

सः उक्तवान् यत् “गतएकादशवर्षेषु केन्द्रीयसरकारेण बिहारराज्यस्य विकासार्थं ऊनविंशतिलक्षकोट्यधिकं रूप्यकं दत्तम्। मोदीजी-नीतीशकुमारयोः युग्मेन पृष्ठवर्गीयानाम् अतिपृष्ठवर्गीयानां च जनानां कल्याणाय अनेके कार्याः कृताः। किन्तु राजद्-कांग्रेसपक्षौ स्वहिताय एव प्रवृत्तौ।

केंद्रीयगृहमन्त्रिणा अपि उक्तम्— ‘कांग्रेसपक्षस्य समर्थनसेवितया लालू-रबडीद्वयस्य सरकारया अनेकवर्षाणि बिहारराज्ये जंगलराजः स्थाप्यः। एषः चुनावः पुनः तस्मात् जंगलराजात् राज्यं रक्षितुं सम्पद्यते। तयोः शासनकाले राज्यस्य महतः नाशः जातः। यदा २००५ तमे वर्षे बिहारजनता तयोः शासनं समाप्तवती, तदा नीतीशकुमारस्य नेतृत्त्वे राज्यं विकासमार्गे प्रविष्टम्। यदि ते पुनः आगच्छेयुः, तर्हि जंगलराजः पुनरागमिष्यति। अतः सर्वथा नीतीश-मोदिनोः सर्वकारेणैव स्थापनीया।’”।---------------

हिन्दुस्थान समाचार