हिमाचलमन्त्रिमण्डलस्य गोष्ठी अद्य, आपदुद्धार पैकेज इति मेयर-रोस्टर एते विषयेषु निर्णयः भवितुं शक्यते
शिमला, 25 अक्टुबरमास: (हि.स.)। हिमाचलप्रदेशस्य मन्त्रिमण्डलस्य महत्वपूर्णा गोष्ठी शनिवासरे 12 वादने राज्यसचिवालये भविष्यति। मुख्यमन्त्रिणा सुखविन्द्रसिंहः सुक्खू इत्यनेन अध्यक्षतायां भविष्यति। अस्मिन् सम्मेलने स्वास्थ्य, राजस्वादिषु विभागेषु निबद्ध
हिमाचलमन्त्रिमण्डलस्य गोष्ठी अद्य, आपदुद्धार पैकेज इति मेयर-रोस्टर एते विषयेषु निर्णयः भवितुं शक्यते


शिमला, 25 अक्टुबरमास: (हि.स.)। हिमाचलप्रदेशस्य मन्त्रिमण्डलस्य महत्वपूर्णा गोष्ठी शनिवासरे 12 वादने राज्यसचिवालये भविष्यति। मुख्यमन्त्रिणा सुखविन्द्रसिंहः सुक्खू इत्यनेन अध्यक्षतायां भविष्यति। अस्मिन् सम्मेलने स्वास्थ्य, राजस्वादिषु विभागेषु निबद्धाः प्रमुखाः प्रस्तावाः चर्चिताः भविष्यन्ति। अस्यां गोष्ठ्यां प्रदेशस्य आपदराहत पैकेज इति विषये विस्तीर्णा प्रस्तुतिः अपि प्रदास्यते।

मुख्यमन्त्री पूर्वमेव स्पष्टं कृतवान् यत्, इदानीं सर्वस्य प्रदेशस्य कृते समानः आपदुद्धारपैकेज इति घोषितः भविष्यति, येन सर्वे प्रभावितप्रदेशाः राहतां प्राप्स्यन्ति। मन्त्रिमण्डलस्य अस्यां गोष्ठ्यां विविधानां विभागानां रिक्तस्थानानि पूरयितुं निबद्धेषु प्रस्तावेषु अपि निर्णयः कर्तुं शक्यते। तदन्यत् मुख्यमन्त्रिणः अर्थसंकल्पघोषणानाम् अनुमोदनं प्राप्तुं सम्भावना अपि वर्तते। वित्तीयवर्षस्य 2025-26 अर्थसंकल्पघोषणानां समीक्षायाः कृते 27 अक्टुबरमासे पृथग्भावेन सचिवालये अन्यः सम्मेलनो भविष्यति।

अद्यतनस्य मन्त्रिमण्डलसम्मेलनस्य विषये ग्रामपंचायतनिर्वाचनस्थितिः अपि स्पष्टा भविष्यति। तदन्यत् नगरनिगमशिमलायाः मेयर-उपमेयरयोः रोस्टरविषये अपि महान् निर्णयः सम्भवः। वर्तमानः मेयर-उपमेयरयोः सार्धद्विवर्षकालः समाप्तिं प्रति गच्छति। नियमानुसारम् अग्रिमे सार्धद्विवर्षे मेयरपदं महिला-परिषदः कृते आरक्षितम् अस्ति, किन्तु सम्भाव्यते यत् शासनं नियमावलीः परिवर्तनं कृत्वा वर्तमानस्य मेयर-उपमेयरयोः कार्यकालवृद्धिं विचारयितुं शक्यते।

---------------

हिन्दुस्थान समाचार / Dheeraj Maithani