कांग्रेसदले करणीया पारिवारिकदासता - अमरपाल मौर्या
सुलतानपुरम्, 25 अक्टूबरमासः (हि.स.)राज्यसभासदः च प्रदेशमहामन्त्री अमरपाल मौर्यः उक्तवान् – “बिहारराज्ये मुख्यमंत्री-विषये मम मतम् अस्ति यत्, पक्षः शतप्रतिशतं जयिष्यति। तत्र भारतीयजनतापाशक्षः एनडीए-सर्वकारे वर्तमानम् अस्ति। मुख्यमंत्री नीतिशः कुमारः
उपस्थित कार्य कर्ता


मंचसीन अतिथि गण


सुलतानपुरम्, 25 अक्टूबरमासः (हि.स.)राज्यसभासदः च प्रदेशमहामन्त्री अमरपाल मौर्यः उक्तवान् – “बिहारराज्ये मुख्यमंत्री-विषये मम मतम् अस्ति यत्, पक्षः शतप्रतिशतं जयिष्यति। तत्र भारतीयजनतापाशक्षः एनडीए-सर्वकारे वर्तमानम् अस्ति। मुख्यमंत्री नीतिशः कुमारः एव। तेषां नेतृत्वे निर्वाचनं क्रियते, अतः अन्यं विषयः नास्ति।”

उत्तरप्रदेशस्य सुलतानपुरजिले ‘सशक्त नारी – सशक्त भारत’ इत्यस्य संकल्पकार्यक्रमस्य आयोजनं शनिवासरे जिलाधिकारी कार्यालये अभवत्।

कांग्रेस्-पक्षे प्रति आक्रमकः भूत्वा तेन उक्तम् – “देशस्य स्वातन्त्र्येत्तरकाले यः महिलासु योगदानं कांग्रेस्-सरकारे आनीयत, तं केवलं परिवारपर्यन्तं सीमितं कृतम्। नरेंद्र मोदीः तु गरीबकुटुम्बस्य स्त्रियः, भगिन्यः च भारतस्य सर्वेषु कार्येषु अग्रे आगन्तुं अधिकारं प्रदत्तवान्। तस्मिन् क्रम एव अस्माकं दलः नारीशक्तिं अग्रे नयति।

इदानीं देशस्य राष्ट्रपतिः गरीबकुटुम्बस्य कन्या अस्ति, नामधारी नास्ति। आदिवासीसमाजात् उत्पन्ना, राष्ट्रपते पदे विराजते। गरीबकुटुम्बजातः जनः अद्य देशस्य प्रधानमन्त्रि अस्ति। अयं भारतदेशे परिवर्तनं दर्शयति। एतत् परिवर्तनं ७० वर्षपर्यन्तं कांग्रेस् कर्तुं न शक्तवती। तत्र केवलं परिवारस्य पक्षपातं आचरितम्।

खेसारीलालस्य निर्वाचने प्रयत्नस्य विषये तेन उक्तम् – “एषः लोकतन्त्रः अस्ति। लोकतन्त्रे यः इच्छति, सः निर्वाचनं कर्तुं अधिकारिणः। भारतदेशे सर्वेभ्यः निर्वाचनाधिकारः अस्ति – नीतिषु सहितम्। जनता-कल्याणाय, रोजगाराय, राष्ट्राय। एतत् कार्यं भारतीयजनतापक्षः एनडीए-सरकारे साधयति।”

तस्मिन् सः उक्तवान् – “भारतस्य विकसित-राष्ट्रस्य संकल्पः तदा पूर्णः भविष्यति यदा मातृशक्ति अग्रे आगमिष्यति। अत्रैव अस्मिन् कार्यक्रमे प्रयत्नः क्रियते। नरेंद्र मोदी-योजनाः पश्यत, स्वयं सहायता समूहस्य माध्यमेन स्त्रियः लक्षाधिक-लखपतिः कर्तुं वा उद्यमं प्रारभितुं – एतानि सर्वाणि योजनाः प्रधानमन्त्रिणा आरब्धाः।

हिन्दुस्थान समाचार