Enter your Email Address to subscribe to our newsletters

वाराणसी, 25 अक्टूबरमासः (हि.स.)। सरदारवल्लभभाईपटेलः अखण्डभारतस्य शिल्पी आसीत्। सः भारतं उत्तरतः दक्षिणं यावत्, पूर्वतः पश्चिमं यावत् एकीकृतवान् इति नगरविकास-ऊर्जामन्त्री ए.के. शर्मणा उक्तम्। भारतीयजनतापक्षेण (भा.ज.पा.) ३१ अक्तूबरतिथौ सरदारवल्लभभाईपटेलस्य १५०-तमजयंती उत्साहेन उत्तरप्रदेशे आचर्यते। अस्मिन् अवसर एव “रन फॉर यूनिटी” इति एकतायाः दौडस्य आयोजनं भविष्यति इति मन्त्री शर्मणा वाराणस्यां सर्किट्गृहे पत्रकारैः सह संवादे सूचितम्।
ऊर्जामन्त्रिणा उक्तम्— ततः अनन्तरं १ नवम्बरात् २६ नवम्बरपर्यन्तं प्रदेशस्य प्रतिविधानसभाक्षेत्रे ८–१० किलोमीटरपर्यन्तं दीर्घा “एकतापदयात्रा” निकास्यते, यस्याम् पूर्वसैनिकाः, अन्नदातारः, श्रमिकाः, भारतीयजनतापक्षस्य अनुषङ्गिकसंगठनानि, एन.एस्.एस्., एन.सी.सी., स्काउट्–गाइड् इत्येते अपि सम्मिलिष्यन्ते। यात्रायां “भारत माता की जय”, “वन्दे मातरम्” इत्यादि घोषैः सह एकतायाः सन्देशः सम्प्रेष्यते। प्रत्येकद्विकिलोमीटरान्तरे विश्रान्तिस्थानं भविष्यति, यत्र विविधसमुदायस्य जनैः सह संवादः कृत्वा एकताभावना दृढा करिष्यते।
मन्त्रिणा कथितम्— प्रत्येकं जनपदस्य पञ्च प्रतिनिधयः गुजरातस्य करमसद् इत्यस्मिन् स्थले गमिष्यन्ति, ये सरदारपटेलस्य जन्मस्थलात् आरभ्यमाणायां यात्रायां भागं ग्रहीष्यन्ति। जनपदतः द्वौ युवा-मोर्चाधिकारिणौ त्रयः च “युथ् आइकॉन्” अपि अत्र सम्मिलिष्यन्ते। एतस्मिन्नेव समये “राष्ट्रीयपदयात्रा” अपि आरभ्यते, या करमसदतः आरभ्य “स्टैच्यू ऑफ यूनिटी” पर्यन्तं १५० किलोमीटरयात्रां करिष्यति।
मन्त्रिणा उक्तम्— ३१ अक्तूबरतिथौ विद्यालयेषु उद्यानेषु च सरदारपटेलस्य महत् व्यक्तित्वं प्रति आधृताः निबन्ध-, भाषण-, रंगोली-, चित्रकला-प्रतियोगिताः आयोज्यन्ते। एते कार्यक्रमाः केवलं औपचारिकतामात्रं न भविष्यन्ति, किन्तु जनसामान्यस्य सर्वकार्यकर्तॄणां च सक्रियभागीदारी सुनिश्चितं भविष्यति। बूथस्तरात् आरभ्य जिलापदाधिकारीपर्यन्तं सर्वे अत्र सम्मिलिष्यन्ते।
मन्त्रिणा ए.के. शर्मणा सरदारपटेलस्य महानतां निर्दिश्य उक्तम्— सः अखण्डभारतस्य शिल्पी आसीत्। यदा देशः स्वतंत्रः अभवत्, तदा आङ्ग्लैः भारतस्य विभाजनाय षड्यन्त्रं रचितम्। किन्तु पटेलमहाशयः स्वदृढसंकल्पेन दूरदृष्ट्या च ५६३ रियासताः भारतगणराज्ये विलीनाः कृतवन्तः, येन राष्ट्रीयैक्यं सुदृढं जातम्। आज यः भारतः उत्तरतः दक्षिणं, पूर्वतः पश्चिमं च एकीकृतः दृश्यते, सः सरदारपटेलस्य कृपया एव। प्रधानमन्त्रिणा नरेन्द्रमोदिना नेतृत्त्वे गतैकादशवर्षेषु ३१ अक्तूबरतिथिः “राष्ट्रीयएकतादिवस” इति आचर्यते, यत् सरदारपटेलस्य योगदानं स्मर्तुं भवति।
अस्मिन् अवसरे उपस्थिताः आसन् — भारतीयजनतापक्षस्य महानगर-जिलाप्रभारी विधानपरिषद्सदस्यः अरुणपाठकः, जिलाध्यक्षः तथा विधानपरिषद्सदस्यः हंसराजविश्वकर्मा, महानगराध्यक्षः प्रदीपअग्रहरिः, विधायकः टी. रामः, क्षेत्रीयमाध्यमप्रभारी नवरत्नराठी, सहमाध्यमप्रभारी सन्तोषसोलापुरकरः, अभियानस्य जिलासंयोजकः सुरेन्द्रपटेलः, महानगरसंयोजकः मधुकरचित्रांशः, च अन्ये बहवः नेतारः।
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता