उत्तर प्रदेशे सिक्किमे जैव विविधता प्रबंधन समितयः 18.30 लक्षं रुप्यकाणि प्रस्तावितानि
नव दिल्ली, 25 अक्टूबरमासः (हि.स.)।राष्ट्रियजैवविविधताप्राधिकरणेन (एन.बी.ए.) उत्तरप्रदेशस्य सिक्किमराज्यस्य च जैवविविधताप्रबन्धनसमितिभ्यः अष्टादशलक्षत्रयांशदशसहस्ररूप्यकाणि प्रदत्तानि। एषा धनराशिः जैविकविविधताअधिनियमस्य २००२ तमे वर्षे निर्दिष्टस्य ‘
राष्ट्रीय जैव विविधता प्राधिकरण


नव दिल्ली, 25 अक्टूबरमासः (हि.स.)।राष्ट्रियजैवविविधताप्राधिकरणेन (एन.बी.ए.) उत्तरप्रदेशस्य सिक्किमराज्यस्य च जैवविविधताप्रबन्धनसमितिभ्यः अष्टादशलक्षत्रयांशदशसहस्ररूप्यकाणि प्रदत्तानि। एषा धनराशिः जैविकविविधताअधिनियमस्य २००२ तमे वर्षे निर्दिष्टस्य ‘प्रवेशलाभविभाजन’ (Access and Benefit Sharing) विभागान्तर्गतं वहति।

एषा धनराशिः संबद्धराज्यजैवविविधतापरिषदाम् माध्यमेन प्रत्यक्षं द्वाभ्यां बी.एम्.सी. समितिभ्यां हस्तान्तरीकृता, यत्र उत्तरप्रदेशस्य अलीगढ़जिलस्य अकराबादकौलतालुकस्थितं नरराऊग्रामजैवविविधताप्रबन्धनसमिति, सिक्किमराज्यस्य अरितारप्रदेशस्थितं लाम्पोखरीझीलक्षेत्रस्थं जैवविविधताप्रबन्धनसमिति च अन्तर्भवतः।

शनिवासरे पर्यावरणमन्त्रालयेन प्रदत्तसूचनायां निर्दिष्टं यत् —

एकं कम्पनी नामकं संस्थानं लिग्नोसेल्यूलोसिकबायोमास् (पादपोत्पन्नं कृषिजन्यं जैवकचरतत्त्वं) इत्यस्मात् किण्वनीयसंयोजकान् निर्मातुं नरराऊग्रामे कृषिपदार्थानाम् उपयोगं कृतवती।

अन्यत् कम्पनी अनुसंधानार्थं लाम्पोखरीझीलप्रदेशात् संकलितेषु जलमृत्तिकानमूनासु विद्यमानानां सूक्ष्मजीवानाम् उपयोगं कृतवती।

एन.बी.ए. एतेषां स्थानीयसंरक्षकान् जैवविविधतायाः संरक्षणे तेषां च संसाधनानां सततनियन्त्रणे अग्रणीभूमिकां वहितुं सशक्तं करोति।

---------------

हिन्दुस्थान समाचार