‘नहाय-खाय’ इत्यस्मात् आरब्धं छठपर्व, मुख्यमन्त्री सरमा इत्यनेन शुभकामनाः दत्ताः
गुवाहाटी, 25 अक्टूबरमासः (हि.स.)। सर्वदेशेन सह असमराज्येऽपि चतुर्दिनात्मकं लोकआस्थायाः महापर्व षष्ठपूजा इत्यस्य आरम्भः अद्य ‘नहाय-खाय’ इत्यनेन विधिना जातः। अस्मिन् अवसरे असमराज्यस्य मुख्यमन्त्री डॉ॰ हिमन्त बिस्वसरमा इत्यनेन भक्तजनानां नागरिकानां च
मुख्यमंत्री डॉ हिमंत बिस्व सरमा द्वारा साझा तस्वीर।


गुवाहाटी, 25 अक्टूबरमासः (हि.स.)। सर्वदेशेन सह असमराज्येऽपि चतुर्दिनात्मकं लोकआस्थायाः महापर्व षष्ठपूजा इत्यस्य आरम्भः अद्य ‘नहाय-खाय’ इत्यनेन विधिना जातः। अस्मिन् अवसरे असमराज्यस्य मुख्यमन्त्री डॉ॰ हिमन्त बिस्वसरमा इत्यनेन भक्तजनानां नागरिकानां च प्रति शुभकामनाः प्रेषिताः।

मुख्यमन्त्रिणा स्वसन्देशे उक्तम्— “‘नहाय-खाय’ इत्येतत् षष्ठपूजाया: प्रथमो दिवसः अस्ति, यः शरीरमनसोर्‍भ्यां शुद्धेः प्रतीकः मन्यते। सूर्यदेवः षष्ठीमाता च सर्वेषां व्रतिनां तेषां परिवाराणां च मनोकामनाः पूरयेताम्। हार्दिकाः शुभकामनाः।”

षष्ठपर्वस्य प्रथमो दिवसः ‘नहाय-खाय’ इत्याख्यया आचर्यते, यस्मिन् व्रतिनः शुद्धं आहारं गृहित्वा व्रतारम्भं कुर्वन्ति। ततः क्रमशः ‘खरना’, ‘सायमर्घ्यः’ तथा ‘प्रातरर्घ्यः’ इति विधिभिः उत्सवः सम्पन्नो भवति।

गुवाहाटीनगरं सहितम् असमप्रदेशे विविधेषु स्थलेषु षष्ठघाटानां स्वच्छीकरणं अलङ्करणं च प्रबलतया प्रवृत्तम् अस्ति। स्थानिकप्रशासनैः सुरक्षायाः स्वच्छतायाश्च विशेषव्यवस्थाः कृता यत् भक्तजनाः निर्विघ्नं पूजाः अर्चनाः च कर्तुं शक्नुवन्ति।

हिन्दुस्थान समाचार / अंशु गुप्ता