पूर्वांचल समाजस्य अभ्यार्चनां प्रति संवेदनशीलतया यमुना बैंक् मेट्रो स्टेशनसमीपे छठघाटः पुनः आरब्धः – वीरेंद्र सचदेव
नवदेहली, 25 अक्टूबरमासः (हि.स.)। पूर्वांचल समाजस्य निवेदनानुसार भारतीयजनतापक्ष दिल्लीप्रदेशाध्यक्षः वीरेंद्र सचदेवः शनिवासरे यमुना बैंक् मेट्रो स्टेशनसमीपे स्थितं स्थगितछठपूजाघाटं पुनः आरब्धवान्। सः उक्तवान् यत् एषः घाटः 2020 तमे वर्षे केजरीवाल्
भाजपा दिल्ली प्रदेश अध्यक्ष वीरेंद्र सचदेवा यमुना घाट की सफाई करते हुए।


नवदेहली, 25 अक्टूबरमासः (हि.स.)। पूर्वांचल समाजस्य निवेदनानुसार भारतीयजनतापक्ष दिल्लीप्रदेशाध्यक्षः वीरेंद्र सचदेवः शनिवासरे यमुना बैंक् मेट्रो स्टेशनसमीपे स्थितं स्थगितछठपूजाघाटं पुनः आरब्धवान्।

सः उक्तवान् यत् एषः घाटः 2020 तमे वर्षे केजरीवाल् शासनस्य आदेशेन पिहितः जातः आसीत्। बिहार जागरण मंचस्य संरक्षकः च एनडीएमसी सदस्यः दिनेश प्रताप सिंहः नेतृत्वे पूर्वांचलवासिनां महती संख्या वीरेंद्र सचदेवं शनिवासरे साक्षात्कृत्य उक्तं छठघाटं पुनः आरब्धुं याचितवन्तः। भाजपा प्रदेशाध्यक्षः त्वरितं क्षेत्रीयाधिकारिभ्यः सम्पर्कं कृत्वा अनुमतिं लब्ध्वा जेसीबी मशीन स्थाप्य घाटनिर्माणकार्यं आरब्धवान्।

शनिवासरे प्रातः काल वीरेंद्र सचदेवः स्वयमेव निर्माणाधीनं छठघाटं प्रागमनं कृत्वा स्वच्छतायां श्रमदानं च कृतवन्तः। सः उक्तवान् यत् लक्ष्मीनगर, पांडवनगर च समीपे निवसन्तः बिहारसमाजजनाः वर्षानां पुरातनां आकाङ्क्षां अद्य प्राप्नुवन्ति। केजरीवाल् शासनं धार्मिक-सांस्कृतिकपर्वेषु बाधां कृत्वा आसीत्, किन्तु भाजपा रेखा गुप्ता शासनं जनसर्वेषां पर्वेषु उत्सवः च उत्साहः च प्रदत्तवान्।

दिनेशप्रतापसिंहः उक्तवान् यत् दिल्ली भाजपा अध्यक्षस्य च दिल्ली शासनस्य छठघाटं पुनः आरब्धुं करणेन पूर्वी दिल्ली पूर्वांचल समाजे हर्षः आभारश्च वातावरणे प्रकटितम्।

अस्मिन अवसरे विधायकः अभयवर्मा, एनडीएमसी सदस्यः दिनेशप्रतापसिंहः, शाहदरा जिला अध्यक्षः दीपक गाबा, पूर्वांचल मोर्चा अध्यक्षः संतोष ओझा, पार्षदः संदीपकपूरः, नीलमनीतुचौधरी, रामकिशोरशर्मा च सहैव बिहारजागरणमंचस्य सदस्यानां महती संख्या उपस्थिता आसीत्।

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता