जबलपुरम् : संघस्य अखिलभारतीयकार्यकारिणीमण्डलस्य सभां प्रति आरक्षकाः सचेताः, समग्रे क्षेत्रे दृढासुरक्षा व्यवस्था
जबलपुरम्, २५ अक्टूबरमासः (हि.स.)। राष्ट्रीयस्वयंसेवकसंघस्य अखिलभारतीयकार्यकारिणीमण्डलस्य सभां मध्यप्रदेशस्य जबलपुरनगरस्य कचनारसिटि इत्यस्मिन् नगरे भविष्यति। अस्मिन् महत्त्वपूर्णे सम्मेलने सरसंघचालकः मोहनभागवतः तथा संघप्रचारकाः अन्ये पदाधिकारीणश्च उ
संघ की अखिल भारतीय कार्यकारी मंडल बैठक में पुलिस सतर्क, सम्पूर्ण क्षेत्र में कड़ी सुरक्षा व्यवस्था


जबलपुरम्, २५ अक्टूबरमासः (हि.स.)। राष्ट्रीयस्वयंसेवकसंघस्य अखिलभारतीयकार्यकारिणीमण्डलस्य सभां मध्यप्रदेशस्य जबलपुरनगरस्य कचनारसिटि इत्यस्मिन् नगरे भविष्यति। अस्मिन् महत्त्वपूर्णे सम्मेलने सरसंघचालकः मोहनभागवतः तथा संघप्रचारकाः अन्ये पदाधिकारीणश्च उपस्थिताः भविष्यन्ति। सभा ३० अक्टूबर् तिथेः आरभ्यते। अस्याः सभां सन्दर्भे आरक्षकसहिताः सुरक्षा-संस्थानः अपि सचेताः सन्ति, च सभास्थलस्य समीपे सघनं परीक्षण-अभियानं प्रवर्तमानम् अस्ति। समीपवर्तीगृहेषु, अतिथिगृहेषु च शुल्कानां निरीक्षणेन सह प्रश्नान् अपि क्रियन्ते।

उल्लेखनीयं यत् संघस्य सभा २८ अक्टूबर् तिथेः आरभ्य कचनारसिटि-विजयनगरप्रदेशे भविष्यति। मुख्यसभा ३० अक्टूबर् तिथेः भविष्यति, किन्तु तस्याः सभायाः कृते अखिलभारतीयपदाधिकारीणां आगमनं प्रचलितम् अस्ति। प्राप्तसूचनानुसारं एकस्मिन् नवेम्बर् तिथेः पर्यन्तं चलिष्यन्त्यस्मिन् सम्मेलने देशस्य सर्वतः प्राप्ताः द्विशतं संघपदाधिकारीणः सहभागी भविष्यन्ति। अस्मिन् सम्मेलने संघस्य सरसंघचालकः डॉ. मोहनभागवतः, सरकार्यवाहः दत्तात्रेयहोसबोले, तथा षट् सह-सरकार्यवाहाः, अन्ये अखिलभारतीयकार्यविभागप्रमुखाश्च, कार्यकारिण्याः सदस्याश्च उपस्थिताः भविष्यन्ति। अस्मिन् जबलपुरनगरे बहवः सामाजिकप्रमुखाः अपि संघस्य सह सभायां सहभागी भविष्यन्ति, यत्र भविष्यस्य विषये चिन्तनं मननं च भविष्यति।

सर्वेषां षट्चत्वारिंशत् प्रान्तानां प्रान्तसंघचालकाः, कार्यवाहः, प्रचारकाः च सह-प्रान्तसंघचालकाः, कार्यवाहः, प्रचारकाः च अपेक्षिताः भवन्ति। सभायां सर्वे प्रान्ताः स्वेषां शताब्दी-योजनानां विषये विस्तृतवृत्तं विवरणं च प्रस्तुत्य दास्यन्ति। वर्तमानकाले समसामयिकविषयेषु उपस्थितकार्यकर्तृभिः व्यापकः विचारविमर्शः अपि अस्याः सभायाः महत्त्वपूर्णः अङ्गः भविष्यति। अस्याः सभायाः क्रर्मे संघप्रमुखः मोहनभागवतः दशदिनपर्यन्तं नगरे निवसिष्यति।

हिन्दुस्थान समाचार / अंशु गुप्ता