Enter your Email Address to subscribe to our newsletters

विद्यालयेषु आरभ्य उच्चशिक्षा संस्थानेषु च कार्यक्रमाः आयोज्यन्ते — : जिलाधिकारी
वाराणसी, 25 अक्टूबरमासः (हि.स.)। उत्तर प्रदेशस्य नगरविकास तथा ऊर्जा मन्त्री ए. के. शर्मा शनिवासरे भारतस्य लौहपुरुषस्य च प्रथमगृहमन्त्रिणः सरदारवल्लभभायः पटेलस्य जयंती (३१ अक्टूबर्) प्रशासनिकसज्जानां विषये विधिव्यवस्थां ज्ञातवान्। स्थानियसर्किट् हाउसे अफसरैः सह समागतः उर्जा मन्त्री जयंतीसमये आयोज्यतानां विविधकार्यक्रमाणां तैयारीषु निरीक्षणम् अपि कृतवान्।
तेन अफसराणां प्रति निर्देशितम् यत् सरदारपटेलस्य जयंती जनभागितया सह भव्यरूपेण आयोज्यते। तेन उक्तम् यत् सरदारपटेलेन “एक भारत, श्रेष्ठ भारत” स्वप्नं साकारं कृतम्। तस्मिन्समे आयोज्यन्ते कार्यक्रमाः राष्ट्रस्य ऐक्यम् अखण्डतां च दृढीकर्तुं योग्याः स्युः। ऊर्जा मन्त्रिणा ‘रन फॉर यूनिटी’ (ऐक्यदौः) सहितानां कार्यक्रमाणां सिद्धता विस्तारः निरीक्षितः च, समयबद्धरूपेण व्यवस्थाः सुनिश्चितुं निर्देशाः प्रदत्ताः। एषा दौः युवासु राष्ट्रियैक्यभावनां देशभक्तिं च जाग्रयिष्यति।
सभासु जिलाधिकारी सत्येन्द्रकुमारः अवदत् यत् शासनादेशानुसार विद्यालयेभ्यः आरभ्य उच्चशिक्षा संस्थानेषु च रंगोली, निबन्धः, भाषणप्रतियोगिता च कार्यक्रमाः आयोज्यन्ते। तत्र ग्रामपञ्चायतस्तरे श्रद्धाञ्जलिसभाः, प्रभातभ्रमणम् एकतादिवसः च आयोज्यन्ते।
जिलाधिकारी अवदत् यत् नगरायुक्तः, डीपीआरओ, आधारशिक्षाअधिकारी तथा उच्चशिक्षाअधिकारी च समन्वयेन व्यापकजनजागरूकता सहित एते सर्वे कार्यक्रमाः सफलतया सम्पन्नाः करिष्यन्ति। ऊर्जा मन्त्रिणा सभासु उक्तम् यत् भाजपासस्य मतदानकेन्द्रस्तरात् आरभ्य जनपदपदाधिकारीपर्यन्त सर्वे अत्र सहभागी भविष्यन्ति।
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता