राहुलगान्धी कांग्रेसदलस्य वरिष्ठनेता उत्सवानाम् अवसरेषु रेलयानानां मध्ये यात्रिणां सम्मर्दः सर्वकारस्य विफलतां इति निर्दिष्टवान्
नवदेहली, 25 अक्टूबरमासः (हि.स.)। कांग्रेसस्य पूर्वाध्यक्षः लोकसभायां विपक्षनेता च राहुलगान्धिनामकः दीपावली च छठ्पूजायाः अवसरयोः उत्तरप्रदेश–बिहारप्रदेशयोः गच्छत्सु रेलयानपथेषु जातां यात्रिकसम्मर्दः तेषां च क्लेशं सर्वकारस्य असफलतां इति निर्दिष्टवा
राहुल गांधी


नवदेहली, 25 अक्टूबरमासः (हि.स.)। कांग्रेसस्य पूर्वाध्यक्षः लोकसभायां विपक्षनेता च राहुलगान्धिनामकः दीपावली च छठ्पूजायाः अवसरयोः उत्तरप्रदेश–बिहारप्रदेशयोः गच्छत्सु रेलयानपथेषु जातां यात्रिकसम्मर्दः तेषां च क्लेशं सर्वकारस्य असफलतां इति निर्दिष्टवान्।

तस्मात् उक्तवान् यत् प्रतिवर्षम् उत्सवानां समये बिहारं प्रति प्रतिनिवर्तमानाः जनाः असुविधां च अपमानजनकस्थितिं च सहन्ते।

एक्सनामके माध्यमे लिखित्वा सः अवदत्— बिहारं प्रति गच्छत्सु अनेकासु रेलयानपङ्क्तिषु सामर्थ्याद् द्विगुणा यात्रिकाः यानयात्रां कुर्वन्ति, जनाः द्वारेषु छदनेषु च लम्बमानाः यान्ति। सः पप्रच्छ— सर्वकारस्य द्वादशसहस्रविशेषरेलयानानां दावे कुत्र गताः? किमर्थं च प्रतिवर्षं स्थितिः अधिकं दुष्टा भवति?

अस्योक्तेः अनुसारं— यदि बिहारस्य पूर्वभारते च जनाः स्वराज्ये एव रोजगारं सम्मानजनकं जीवनं च प्राप्नुयुः, तर्हि तान् सहस्रशः किलोमीटरपर्यन्तं भ्रमितुं न प्राप्नुयात्। राहुलगान्धिः एतत् सर्वकारस्य विफलतां निर्दिश्य उक्तवान्— सुरक्षितं सम्मानजनकं च गमनं नागरिकानाम् अधिकारः एव, न तु सर्वकारस्य कृपा।

-----------

हिन्दुस्थान समाचार / अंशु गुप्ता