रक्सौल सूर्य मंदिरस्य छठघट्टेषु सज्जा अंतिमे चरणे
-भव्य पंडालः,आकर्षक विद्युत् पुष्प सज्जा इत्येतैः सह सेल्फीचित्रग्रहणस्य केंद्रं विशेषेण आकर्षणम् पूर्वी चंपारणम्, 25 अक्टूबरमासः (हि.स.)। रक्सौलनगरस्य मुख्यमार्गे स्थितं पुरातनं सूर्यमन्दिरं यत्र छठघट्टः स्थितः अस्ति, तस्मिन महापर्वे छठपर्वणि
सूर्य मंदिर घाट


-भव्य पंडालः,आकर्षक विद्युत् पुष्प सज्जा इत्येतैः सह सेल्फीचित्रग्रहणस्य केंद्रं विशेषेण आकर्षणम्

पूर्वी चंपारणम्, 25 अक्टूबरमासः (हि.स.)।

रक्सौलनगरस्य मुख्यमार्गे स्थितं पुरातनं सूर्यमन्दिरं यत्र छठघट्टः स्थितः अस्ति, तस्मिन महापर्वे छठपर्वणि सज्जा-संवर्द्धनकार्यं अन्तिमपदे प्रवृत्तम् अस्ति। एतस्य विषये जानकारीं दत्तवान् सूर्यमन्दिरसमितेः सचिवः शम्भुप्रसादः चौरसियः च मीडिया प्रभारी रजनीशः प्रियदर्शीः च संयुक्तम् अभवन्। ते उक्तवन्तः यत् लोकविश्वासस्य महापर्वे छठे निमित्तं सूर्यमन्दिरसमितेः द्वारा नगरपरिषद् रक्सौल च रिपूराज एग्रो प्रा.लि. च सहयोगेन सूर्यमन्दिरपरिसरे स्थितघाटस्य च तालाबस्य च शुद्धिकरणं सज्जाकरणं च तीव्रगत्या क्रियते।

छठव्रतीनाम् श्रद्धालूनाम् च सुविधायै सुरक्षा च प्रधानतया स्वीक्रियते। अतः घाटे शुद्धि-सज्जा, आकर्षकपुष्पसज्जा, विद्युत्सज्जा च अन्तिमपदे प्रवृत्ता। पण्डले स्वच्छतायै च आगामी मासे बिहारविधानसभानिर्वाचन-2025 विषये जनजागरूकतायै “सेल्फी-पॉइंट्” अपि निर्मीयते। हेल्प्-डेस्क् तथा माईकिंग् व्यवस्थायाः अपि विधानं कृतम्।

अस्मिन अवसरें रक्सौल-पुलिस् उपाधीक्षकः मनीषः कुमारः तथा रक्सौल-थानाध्यक्षः समित्या द्वारा सूर्यमन्दिरघाटस्य सज्जा-संवर्द्धनकार्ये निरीक्षणं कृतवन्तः, समितिसदस्यानां क्रियाकृत्येषु संतोषं व्यक्तवन्तः।

एतस्मिन् अवसरे समिति-सदस्याः राकेशः कुशवाहा, राजू कुमारः गुप्ता, पवनकिशोरः कुशवाहा, आलोकः कुमारः श्रीवास्तवः, दीपकः कुमारः गुप्ता च अन्ये च उपस्थिताः आसन्। एषा जानकारी समिति-मीडिया प्रभारी रजनीशः प्रियदर्शी दत्तवान्।

---------------

हिन्दुस्थान समाचार