Enter your Email Address to subscribe to our newsletters

-भव्य पंडालः,आकर्षक विद्युत् पुष्प सज्जा इत्येतैः सह सेल्फीचित्रग्रहणस्य केंद्रं विशेषेण आकर्षणम्
पूर्वी चंपारणम्, 25 अक्टूबरमासः (हि.स.)।
रक्सौलनगरस्य मुख्यमार्गे स्थितं पुरातनं सूर्यमन्दिरं यत्र छठघट्टः स्थितः अस्ति, तस्मिन महापर्वे छठपर्वणि सज्जा-संवर्द्धनकार्यं अन्तिमपदे प्रवृत्तम् अस्ति। एतस्य विषये जानकारीं दत्तवान् सूर्यमन्दिरसमितेः सचिवः शम्भुप्रसादः चौरसियः च मीडिया प्रभारी रजनीशः प्रियदर्शीः च संयुक्तम् अभवन्। ते उक्तवन्तः यत् लोकविश्वासस्य महापर्वे छठे निमित्तं सूर्यमन्दिरसमितेः द्वारा नगरपरिषद् रक्सौल च रिपूराज एग्रो प्रा.लि. च सहयोगेन सूर्यमन्दिरपरिसरे स्थितघाटस्य च तालाबस्य च शुद्धिकरणं सज्जाकरणं च तीव्रगत्या क्रियते।
छठव्रतीनाम् श्रद्धालूनाम् च सुविधायै सुरक्षा च प्रधानतया स्वीक्रियते। अतः घाटे शुद्धि-सज्जा, आकर्षकपुष्पसज्जा, विद्युत्सज्जा च अन्तिमपदे प्रवृत्ता। पण्डले स्वच्छतायै च आगामी मासे बिहारविधानसभानिर्वाचन-2025 विषये जनजागरूकतायै “सेल्फी-पॉइंट्” अपि निर्मीयते। हेल्प्-डेस्क् तथा माईकिंग् व्यवस्थायाः अपि विधानं कृतम्।
अस्मिन अवसरें रक्सौल-पुलिस् उपाधीक्षकः मनीषः कुमारः तथा रक्सौल-थानाध्यक्षः समित्या द्वारा सूर्यमन्दिरघाटस्य सज्जा-संवर्द्धनकार्ये निरीक्षणं कृतवन्तः, समितिसदस्यानां क्रियाकृत्येषु संतोषं व्यक्तवन्तः।
एतस्मिन् अवसरे समिति-सदस्याः राकेशः कुशवाहा, राजू कुमारः गुप्ता, पवनकिशोरः कुशवाहा, आलोकः कुमारः श्रीवास्तवः, दीपकः कुमारः गुप्ता च अन्ये च उपस्थिताः आसन्। एषा जानकारी समिति-मीडिया प्रभारी रजनीशः प्रियदर्शी दत्तवान्।
---------------
हिन्दुस्थान समाचार