Enter your Email Address to subscribe to our newsletters

समस्तीपुरम्, 25 अक्टूबरमासः (हि.स.)।लोकश्रद्धायाः महापर्वणः “छठपूजा” इत्यस्य अवसरं प्रति समस्तीपुर-रेलस्थानके यात्रिकाणां आगमनं निरन्तरं वर्धते। अस्मिन् समये रेलप्रशासनं यात्रिकसुविधायै पर्वोत्सवस्य च सजीवपरिवेशाय विशेषं प्रबन्धं कृतवान्।
स्थानकपरिसरे यात्रिकेभ्यः रेलयानानाम् आगमन-प्रस्थान-सूचनां दातुं उद्घोषणापद्धत्याः माध्यमेन छठपर्वणः पारम्परिकान् भोजपुरीगीतान् अपि श्रावयन्ति। गीतानां मधुरनिनादेन सम्पूर्णं स्थानकं भक्तिमयम् वातावरणं प्राप्तम्। अस्य सांस्कृतिकस्य प्रयत्नस्य फलतः यात्रिकाः गृहप्रयाणात् पूर्वमेव पर्वस्य सुगन्धिं च आत्मिकं शान्तिं च अनुभवन्ति।
विशेषतः महिला यात्रिकानां मध्ये उत्साहः दृश्यते, याः गीतश्रवणेन भावविभोराः भवन्ति। पर्वकालीनं जनसञ्चयस्य महत्तरत्वं दृष्ट्वा समस्तीपुर-जंक्शने यात्रिकसुविधायै एकः विशालः ‘होल्डिंग्-एरिया’ निर्मितः अस्ति। अयं क्षेत्रः यात्रिकान् प्लॅट्फ़ॉर्मे अनावश्यकभीड्-सम्भवात् रक्षित्वा, आरामेण स्वस्य रेलस्य प्रतीक्षायै स्थानं दास्यति।
होल्डिंग्-क्षेत्रे विशेषसुविधाः व्यवस्थापिताः सन्ति —
टिकट्-काउण्टराः – यात्रिकानां टिकट्सम्बद्धाः समस्याः न उत्पद्येरन् इति हेतोः अतिरिक्तकाउण्टराः स्थापिताः।
वैद्यकसुविधा – आकस्मिकस्थित्याः समाधानाय एकः चिकित्साकेंद्रम्।
सुरक्षाव्यवस्था – यात्रिकानां सुरक्षा-निश्चित्यर्थं अतिरिक्त-सुरक्षाकर्मिणः नियोजिताः।
रेलयान-सूचना – विशाल-पर्दे निरन्तरं आगमन-प्रस्थान-सूचनायाः प्रदर्शनेन यात्रिकान् अवगतं कुर्वन्ति।
एषा समस्तीपुर-रेलमण्डलस्य योजना न केवलं यात्रायाः सुगमताṃ वर्धयति, अपि तु छठमहापर्वस्य पावनसन्दर्भे स्थानकपरिसरे अपि श्रद्धायाः उल्लासस्य च वातावरणं निर्मायति।
हिन्दुस्थान समाचार