आदि कैलाशस्य दर्शनं कृत्वा हरिद्वारं प्राप्नोत् पवित्रशलाका
हरिद्वारम्, 25 अक्टूबरमासः (हि.स.)। श्री पंचदशनाम-जूना-अखाडायाः पवित्रशलाका यात्रा अन्तिमपदे आगत्य आदिकैलाशं च ओमपर्वतं दर्शनं कृत्वा हरिद्वारे माया देवीमन्दिरे सम्प्रविष्टा अस्ति। कलरात्रौ हिमालययोगी महामण्डलेश्वरः वीरेंद्रआनन्दगिरि महाराजः, छड़ी
मुख्यमंत्री ने भी छड़ी के दर्शन किए


हरिद्वारम्, 25 अक्टूबरमासः (हि.स.)।

श्री पंचदशनाम-जूना-अखाडायाः पवित्रशलाका यात्रा अन्तिमपदे आगत्य आदिकैलाशं च ओमपर्वतं दर्शनं कृत्वा हरिद्वारे माया देवीमन्दिरे सम्प्रविष्टा अस्ति। कलरात्रौ हिमालययोगी महामण्डलेश्वरः वीरेंद्रआनन्दगिरि महाराजः, छड़ीमहन्तः पुष्करगिरि, श्रीमहन्तः पशुपतिगिरि, महन्तः रतनगिरि, महन्तः आकाशगिरि, महन्तः रूद्रानन्दगिरि च नेतृत्वे पवित्रा छड़ी यात्रा पौराणिकं माया देवी जूना अखाड़ा मन्दिरे प्राप्य अखाड़े अन्तर्राष्ट्रीयसंरक्षकः महन्तः हरिगिरि महाराजः, वरिष्ठसभापतिः महन्तः प्रेमगिरि महाराजः, मनकामेश्वरमठ-लखनऊ पीठाधीश्वर-महामन्त्री महन्तः महेशपुरी, महन्तः महाकालगिरि च ढोल-नगाड़ा-समेतं स्वागतं कृतवन्तः।

ततः पवित्रा छड़ी श्रीआनन्दभैरवस्य अधिष्ठात्री देवी माया देवी च पूजां अर्चितवन्तः, तस्यां प्रतिष्ठितवती।

द्वितीयचरणे पवित्रा छड़ी यात्रा मानसखण्डस्य समस्तपौराणिकतीर्थानां यात्रा कर्णप्रयागात् आरभ्य अलकनंदा-पिंडर-संगमे पूजा-अर्चना कृत्वा आदिबद्री दर्शनं कृतवती। तत्रात् बेतालेश्वरशिवमन्दिरं थराली मार्गेण बागनाथशिवमन्दिरं बागेश्वरं प्राप्य पूजा-अर्चना कृत्वा पवित्रा छड़ी बैजनाथधामं, खेड़केश्वरमहादेवं, कालिमन्दिरं रानीखेतं च गत्वा पौराणिकं बिनसर्महादेवं प्राप्य पूजा-अर्चना कृतवती।

ततः दूनागिरीमन्दिरं, भूमियाथानं, बूढ़ाकेदारं, नंदादेवीं, सूर्यमन्दिरं कटारमलं, कसारदेवीं, गोलजु देवमन्दिरं, गणनाथमन्दिरं च तीर्थानि प्रदक्षिण्य पौराणिकं जागेश्वरं प्रस्थिता। जागेश्वरात् हाटकालीमाता दर्शनं कृत्वा छड़ी यात्रा चौकड़ीं प्राप्य धारचूलां प्रति गत्वा आदिकैलाशं च ओमपर्वतं दर्शनाय हिमालयशिवशक्तिपीठ-तवाघाटं प्राप्य पूजां कृत्वा दुर्गमां यात्रा आरब्धवती।

अस्मिन रोमांचकयात्रायां छड़ी चीन–तिब्बत–नेपालसीमायाः प्रथमग्रामं गुंजी ग्रामं कोटि च गत्वा स्थानीयभोटियाबोक्सा जनजातीनां जनैः उत्साहपूर्वकं स्वागतं प्राप्य।

सरोवर-पार्वतीकुण्डस्नानं कृत्वा आदिकैलाशं च ओमपर्वतं दर्शनं कृत्वा छड़ी अन्तिमं पादं पूर्णागिरिमातायाः दर्शनाय प्रेषिता। टनकपुरे पूर्णागिरिमातादर्शनं कृत्वा प्रतिनिवृत्ते मुख्यमंत्री पुष्करसिंहधामी अपि पवित्रां छड़ीं द्रष्टुं प्राप्तवन्तः।

गतरात्रौ पवित्रा छड़ी यात्रा हरिद्वार-माया देवीमन्दिरे 22-दिवसीयां यात्रां सफलतया समापनं कृतवती।

---

हिन्दुस्थान समाचार