राष्ट्रपतिनः कार्यक्रमं प्रति यातायातस्य मार्गपरिवर्तनं भविष्यति
गाजियाबादम्, २५ अक्टूबरमासः (हि.स.)। उत्तरप्रदेशराज्ये गाजियाबादनगरमध्ये भारतस्य राष्ट्रपतिः द्रौपदी मुर्मू इन्दिरापुरं-प्रदेशे अस्यां चिकित्सालयस्य उद्घाटनार्थं २६ अक्टूबर् दिनाङ्के प्रस्ताविते कार्यक्रमे सन्दर्भे यातायात-आरक्षकविभागेन मार्गपरिवर
प्रतीकात्मक छवि


गाजियाबादम्, २५ अक्टूबरमासः (हि.स.)। उत्तरप्रदेशराज्ये गाजियाबादनगरमध्ये भारतस्य राष्ट्रपतिः द्रौपदी मुर्मू इन्दिरापुरं-प्रदेशे अस्यां चिकित्सालयस्य उद्घाटनार्थं २६ अक्टूबर् दिनाङ्के प्रस्ताविते कार्यक्रमे सन्दर्भे यातायात-आरक्षकविभागेन मार्गपरिवर्तन-योजना प्रकाशिता अस्ति। तस्याः कृते विमानपत्तनं सहितं इन्दिरापुरंप्रदेशे कार्यक्रमस्थलस्य दिशि गच्छन्तः मार्गाः परिवर्तिताः भविष्यन्ति।

डीसीपी यातायात-शाखायाः त्रिगुणबिसेनः अधिकारी उक्तवान् यत्, मार्गपरिवर्तनं २६ अक्टूबरदिनाङ्के प्रातः सप्तवादनात् कार्यक्रमस्य समाप्तिपर्यन्तं प्रवर्तिष्यते। तस्मिन् समये जनाः वैकल्पिकमार्गान् उपयुञ्जीत, यातायात-आरक्षकविभागस्य साहाय्यं च कुर्युः। सः उक्तवान् यत् — भोपुरातः तुलसीनिकेतनं प्रति हिंडन-वायुसैन्यगोलचक्रम् इत्यस्मात् दिशतः सर्वप्रकाराणां भारवाणिज्यिक-वाहनानां गमनागमनं निषिद्धं भविष्यति।

एते सर्वे वाहनाः करण-गेट-गोलचक्रात् आरभ्य बीकानेर-गोलचक्रम् प्रति गत्वा मोहननगरं प्रति अग्रे गमिष्यन्ति। सीआईएसएफ्-टी-संयोगस्थलात् वसुंधरा-दिशि सर्वप्रकाराणां भार-वाणिज्यिक-वाहनानां परिचालनं निषिद्धं भविष्यति। एते वाहनाः सीआईएसएफ्-टी-संयोगस्थलात् एन.एच्.-९ मार्गेण यूपिद्वारं प्रति गत्वा अग्रे गमिष्यन्ति। वसुंधरातः सीआईएसएफ्-टी-संयोगस्थलम् प्रति सर्वप्रकाराणां भार-वाणिज्यिक-वाहनानाम् आवागमनं निषिद्धं भविष्यति। एते वाहनाः सीआईएसएफ्-टी-संयोगस्थलात् एन.एच्.-९ मार्गेण यूपिद्वारं प्रति गत्वा अग्रे गमिष्यन्ति। वसुंधरातः सीआईएसएफ्-टी-संयोगस्थलम् प्रति सर्वप्रकाराणां भार-वाणिज्यिक-वाहनानां आवागमनं निषिद्धं भविष्यति। एते वाहनाः वसुंधरात् आरभ्य डाबरं प्रति गत्वा यूपिद्वारमार्गेण एन.एच्.पथेन गमिष्यन्ति। वीवीआईपी-कार्यक्रमस्य कालवधौ सीआईएसएफ्-टी-संयोगस्थलात् वसुंधरायाः मध्ये लघु-निजवाहनानाम् अपि आवश्यकतानुसारं मार्गपरिवर्तनं भविष्यति।

हिन्दुस्थान समाचार / अंशु गुप्ता