Enter your Email Address to subscribe to our newsletters

श्रीनगरम्, 25 अक्टूबरमासः (हि.स.)। जम्मू-कश्मीरस्य मुख्यमंत्री उमर अब्दुल्ला शनिवासरे उक्तवान् यत् नेशनलकॉन्फ्रेंस् (एनसी) प्रदेशस्य राज्यसभायाः समस्त चत्वारि आसनानि जेतुं पूर्णं प्रयत्नं कृतवती, किन्तु 3-1 इत्यस्य अन्तिमफलस्य परिणामेन मतदानस्य अन्तिमचरणे सफलता च निराशा च प्रकटिता।
उमर अब्दुल्ला मीडियाकर्मिभ्यः उक्तवान्, “3-1 इत्यस्य परिणामे कोऽपि संशयः नास्ति। वयं 4-0 जितुं सर्वं प्रयत्नं कृतवन्तः, किन्तु यथा ह्यहं ह्यस्तमाह, अन्तिमचरणे कतिपय क्षेत्रेभ्यः निराशः अभवम्।”
सः अपि उक्तवान्, “अधुना स्पष्टम् अभवत् यत् कस्य मतं अस्माकं समर्थनं कृतवतः कस्य च न कृतवतः। यद्यपि मम उचितं नास्ति कस्य नाम उल्लेखयितुं। एषः वस्तुतः दुर्भाग्यपूर्णः अस्ति, किन्तु मम तेषां सर्वेषां प्रति कृतज्ञता यः अन्त्यपर्यन्तं अस्मभिः सह स्थितवान्। येषां मतं अन्तिमस्मिन समये प्रत्याहृतं तेषां कृते निराशाजनकः।”
यद्यपि उमर उक्तवान् यत् नेशनलकॉन्फ्रेंसस्य मतं कोऽपि क्रॉस-वोटिंग् अथवा व्यर्थं न अभवत्। सः कथयामास, “मम तस्मात् संतोषः यत् नेशनलकॉन्फ्रेंसस्य एकः अपि मत् विपरीते दिशायां न गतः।”
उमर अब्दुल्ला-इत्यस्य एषा टिप्पणी राज्यसभा निर्वाचनस्य परिणामस्य एकदिनानन्तरं अभवत्, यस्मिन् नेशनलकॉन्फ्रेंस् चतुर्षु त्रीणी आसनानि जितवती, यत्र भाजपा कष्टसह प्रतियोगितायां एकम् आसनं जेतुं समर्था अभवत्।
-----------
हिन्दुस्थान समाचार / अंशु गुप्ता