Enter your Email Address to subscribe to our newsletters

-46 वर्षाणां परं पुनः आध्यात्मिक स्वरूपे संभल नगरी प्रतिपद्यते, सांस्कृतिक धरोहरायाः यथार्थं मान्यतां लभते।
-पुनः संभल नगरी स्वस्य पौराणिकं गौरवम् “भगवान् कल्कि नगरी” इति रूपेण जग्मगति।
लखनऊनगरम्, 25 अक्टूबरमासः (हि.स.)।
संभलनगरी पुनः इतिहासस्य दिशा प्रदर्शयति। यत्र पूर्वं दंगः, पलायनं च अवैधाकृतछाया आसीत्, तत्र अधुना आस्था, अध्यात्मः च सुरक्षा सूर्य उदयताम् आवृणोति। मुख्यमंत्री योगी आदित्यनाथस्य नेतृत्वे संभलनगरी पुनः स्वस्य पौराणिकं गौरवं “भगवान् कल्कि नगरी” इति रूपेण जग्मगति। शुक्रवाररात्रे द्वौवादने संभलस्य 68 तीर्थाणि च 19 कूपाणि च समाहितानि 24 कोसी परिक्रमा आरभ्यते प्राचीन तीर्थे बेनीपुरचक स्थित श्रीवंशगोपालात्, लक्ष नां श्रद्धालूनाम् उपस्थितिरेव साक्षात्।
शंखनादः, भजनश्च जयघोषेण सह ई परिक्रमा 46 वर्षाणां पश्चात् पुनः आरब्धा। 1978 तमे वर्षे साम्प्रदायिकदंगैः विरामितम् अस्य परम्परा 2024 तमे योगीसर्वकारस्य प्रयासेण पुनः जीवितम् अभवत्। धार्मिकमान्यतया, एषा परिक्रमा सर्वेषां मनोकामनां पूर्णयति तथा जीवस्य मोक्षलाभं साधयति। एषा परिक्रमा श्रीवंशगोपाल तीर्थात् आरभ्य भुवनेश्वर, क्षेमनाथ चंदेश्वर तीर्थाणि च गत्वा पुनः वंशगोपाल तीर्थे समाप्यते। एतेषु त्रयः प्रमुख तीर्थेषु 87 देवतीर्थाणि विद्यमानानि, यैः संभलस्य समृद्ध आध्यात्मिक विरासतम् प्रकाश्यते।
—योगिसर्वकारः आगमनानन्तरम् परिदृश्ये परिवर्त्तनम्
1978 तमे वर्षे दंगानन्तरं संभले भय, अविश्वासः च पलायनस्य वातावरणं जातं, यत् दशकेभ्यः स्थानीय सामाजिकसन्निवेशनं क्षतिं प्राप्तम्। हिन्दू परिवाराणि गृहाणि, दुकानेषु च भूमिम् त्यक्तवन्तः; मन्दिरेषु अधिग्रहणम् अभवन्; धार्मिक आयोजनेषु प्रतिबन्धः आसीत्। किन्तु 2017 तमे वर्षे योगी आदित्यनाथस्य मुख्यमंत्रीत्वे आगमनात् परिदृश्यः सम्यक् परिवर्तितम्। योगी महोदयः संभलस्य स्थितिं व्यक्तिगतमहत्त्वेन गृहीत्वा, न्यायिक आयोगस्य प्रतिवेदनाद् उक्तसत्यं प्रकाशयामास, यत् वर्षों पर्यन्तं न प्रकटितम्। जनसंख्या-संतुलनं विघटनाय प्रयत्नः आसीत्, हिन्दूनां पलायनं सुनियोजितरूपेण कर्तुं प्रयासः। योगीसर्वकारेण एतेषु सर्वेषु प्रकरणेषु कठोर कार्यवाही कृता। दंगसाजिशे सम्मिलिताः कारकाः कारागृहं प्राप्नुवन्ति; अवैधाधिग्रहणम् निष्कासिताः; साम्प्रदायिकराजनीत्यां अंकुशः स्थाप्यते।
-अवैधाधिग्रहण मुक्तिः, धार्मिकधरोहरस्य पुनरुद्धारः
योगिसर्वकारेण संभले महत्त्वपूर्णम् अतिक्रमणनाशकार्यं कृतम्। उत्तरप्रदेशराजवसंहिता-2006, धारा-67 अन्तर्गतं 495 वादाः दत्ताः, येषु 243 निस्तारिताः; 1067 अतिक्रमणं निष्कासितम्। 68.94 हेक्टेयर् भूमिः मुक्ताभवत्। धार्मिकस्थलानाम् अवैधाधिग्रहणेषु निर्णायककार्यवाही अभवत्। विशेष अभियानस्य माध्यमेन 37 अवैधकब्जाः निष्कासिताः, यत्र 16 मस्जिदः, 12 मजारः, 7 कब्रिस्तान्, 2 मदरसा च। आहत्य 2.623 हेक्टेयर् भूमिः मुक्तभूता। 68 पौराणिक तीर्थस्थलानि च 19 प्राचीनकूपाणि च संरक्षण-सौंदर्यीकरणस्य प्रक्रियायाम् आरब्धम्। कल्कि अवतारमन्दिरसमेत् अनेके प्राचीनस्थलानि पुनरुद्धारितानि।
—संभले विधिसामर्थ्यं दृढम्
प्रदेशसर्वकारस्य प्रवक्तारः उक्तवान्, संभले विधिसामर्थ्यं दृढम् अभवत्। योगिसर्वकारेण 2 नवानि थानानि 45 नवचौक्याः स्थापिताः। संवेदनशीलप्रदेशेषु CCTV निगरानी, ड्रोन सर्वे व्यवस्था च अभवत्। अपराधिनः अभियोक्ताः, सामाजिकविश्वासस्य च आधारः स्थाप्यते। विद्युतचोरीनिरोधाय अभियानात् लाइनलॉसः 82% अपतत् 18% इत्यस्मिन् पतितः, 84 करोड़् रूप्यकाणां राजकीयधनरक्षायै। आर्थिकदृष्ट्या संभले 2405 करोड़् रूप्यकाणां निर्यातेन प्रदेशे दशमे स्थानम्। “वन डिस्ट्रिक्ट वन प्रोडक्ट” योजनायाः अंतर्गतं मेटैलिक्, वुडन्, हैंडीक्राफ्ट उत्पादाः अन्तरराष्ट्रियबाजारे स्वपरिचयं निर्मयन्ति।
हिन्दुस्थान समाचार / अंशु गुप्ता