Enter your Email Address to subscribe to our newsletters

देहरादूनम्, 25 अक्टूबरमासः (हि.स.)।ये दिव्याङ्गजनाः, येषां दिव्याङ्गप्रमाणपत्रम् आधारकार्डं च अद्यापि न निर्मितम्, तेषां सर्वेक्षणानन्तरं अधुना प्रमाणपत्राणि प्रदास्यन्ते। वितरणशिविराणां आयोजनं निम्नानुसारं भविष्यति—अक्टोबरमासस्य अष्टाविंशतितमे दिने कनासरवनविभागमैदाने, त्रिंशतितमे दिने राजकीय-अन्तर्विद्यालय-लाखामण्डलमैदाने, नवेम्बरमासस्य तृतीयदिने च पीडब्ल्यूडी-अतिथिगृह-त्यूणीस्थले च।
सर्वेक्षणफलरूपेण विकासखण्ड-चकरातायां 212 दिव्याङ्गजनानां नामावलिः प्राप्ता, येषां दिव्याङ्गप्रमाणपत्राणि अद्यापि न निर्मितानि। त्यूणीक्षेत्रे 87, लाखामण्डलक्षेत्रे 41, चकराताक्षेत्रे 84 इति मिलित्वा एकोनत्रिशतं द्वादश च (212) चिन्हितदिव्याङ्गजनाः सूचीबद्धाः सन्ति, तेषां सम्पूर्णविवरणं संलग्नम् अस्ति।
अस्मिन् कार्ये विकासखण्डस्तरे सम्बन्धितं खण्डविकासाधिकृतं नोडलाधिकारीरूपेण नामित्य निर्दिष्टं यत् दिव्याङ्गजनाः एकत्रीकृत्य टैक्सीवाहनैः सप्रमाणपत्रदस्तावेजैः सह चिकित्सकीयपरीक्षणार्थं शिविरस्थलं यथाकालं नयन्तु। परीक्षणानन्तरं तान् सुरक्षितरूपेण ग्रामं प्रति प्रत्यावर्तयन्तु, तस्मिन्नेव प्रयोजने ग्रामविकासाधिकारी तथा ग्रामपञ्चायतविकासाधिकारी च वाहननोडलरूपेण नियुक्ताः भविष्यन्ति।
प्रत्येकवाहने एकः ग्रामविकासाधिकारी एकश्च ग्रामपञ्चायतविकासाधिकारी नोडलरूपेण नियुक्त्य त्रुटिरहितव्यवस्था सुनिश्चित्य क्रियापूरणं करिष्यन्ति। दिव्याङ्गजनान् अपि पूर्वमेव अवगतकरिष्यन्ति यत् ते शिविरे समग्रदस्तावेजैः सह आगच्छेयुः—आधारकार्डस्य छायाप्रतिः, चत्वारः छायाचित्राणि, परिवारपञ्जीकरणप्रतिलिपिः इत्यादीनि सह।
जिलाधिकारी निर्देशं दत्तवान् यत् शिविरे उपस्थितानां सर्वेषां दिव्याङ्गजनानां परीक्षणं कृत्वा शतप्रतिशतं प्रमाणपत्रनिर्गमनं शिविरे एव कर्तव्यम्। प्रतिदिनं संध्यायां पञ्चवादनपर्यन्तं निर्गतानां प्रमाणपत्राणां सूची समर्पणीया। प्रत्येकशिविराय चिकित्सा-विशेषज्ञोऽपि नोडलरूपेण नियुक्तव्यः।
प्रधानमन्त्री-दिव्यांशाकेन्द्रेण देहरादूने भारतसर्वकारस्य ADIP-योजनानुसारं सहायकसाधनानां चिन्हिकरणं वितरणं च स्थल एव सुनिश्चितं करिष्यति।
जिलाधिकारी निर्दिशतवान् यत् एतेषां शिविराणां सफलसञ्चालनं कृत्वा सर्वेषां दिव्याङ्गजनानां दिव्याङ्गप्रमाणपत्रनिर्गमनार्थं आवश्यकाः व्यवस्थाः सम्पूर्णाः क्रियन्तां, तथा कृता कार्यवाही सम्यक् प्रतिवेद्यताम्।
--------------
हिन्दुस्थान समाचार