Enter your Email Address to subscribe to our newsletters

इन्दौरम्, 25 अक्टुबरमास: (हि.स.)। मध्यप्रदेशस्य इन्दौरनगरे सूर्योपासना-लोकश्रद्धयोः प्रतीकः छठ्-महापर्वः अद्य (शनिवासरे) नहायखाय इत्यनेन आरब्धः। एषः चतुर्दिनात्मकः पर्वः शौच-संयम-श्रद्धानां अद्भुतः संगमः अस्ति, यस्मिन् व्रतीनार्यः पुरुषाश्च प्रकृतेः सूर्यदेवस्य च प्रति कृतज्ञतां प्रकटयन्ति। प्रभातसमये एव व्रतिनः स्वगृहेषु स्वच्छतायाः, शुद्धेः, सात्त्विकभोजनस्य च आयोजनम् आरभन्त। नहायखाय इत्यनेन सह छठ्-व्रतिनः गेहूं धौतुम्, शोषयितुं च परम्परां पालयन्ति, येन आगामिदिवसेभ्यः सूर्यदेवाय अर्पणीयप्रसादस्य सिद्धिः भवति।
पूर्वोत्तर-सांस्कृतिक-संस्थानस्य मध्यप्रदेश-प्रान्त-महासचिवः के.के. झा इत्यनेन उक्तम्— “अस्मिन् वर्षे इन्दौरनगरे 150 अधिकेषु घाटेषु छठ्-महापर्वस्य आयोजनं क्रियते। सर्वाः समितयः स्वस्वक्षेत्रेषु घाटानां स्वच्छतां सज्जां च कृतवन्तः। इन्दौर-समीपस्थेषु प्रमुखेषु छठ्-स्थलेषु— स्कीम् संख्या 54, 78, टिगरियाबादशाह, कैट्-मार्ग सूर्य-मन्दिर, सुखलिया, श्यामनगर, तुलसीनगर, समरपार्क, निपानिया, तपेश्वरीबाग, फीनिक्स्-टाउनशिप्, पिपलियाहाना-तालाब, एरोड्रम्-रोड्, राऊ, पीथमपुर— इत्यादिषु श्रद्धालवः अस्तमयिनं उदयिनं च सूर्यं प्रति अर्घ्यं प्रदास्यन्ति।”
छठ्-महापर्वस्य कार्यक्रमरूपरेखाअद्य नहायखायः — गृहनिर्मलतया सात्त्विकाहारेण च शुभारम्भः।26 अक्टुबरमासः (रविवासरे) खरनायाम् — आदिवसं यावत् उपवासः, ततः आम्रकाष्ठे गुड-क्षीर-रोटिका च प्रसादरूपेण निर्माय सूर्यदेवाय अर्पयिष्यन्ति; तेन सह 36 होरात्मकं निर्जलव्रतम् आरभ्यते।27 अक्टुबरमासः (सोमवासरे) षष्ठीतिथिः — अस्तमतसूर्याय अर्घ्यप्रदानम्।28 अक्टुबरमासः (मङ्गलवासरे) सप्तमीतिथिः — उदयमानसूर्याय अर्घ्यप्रदानेन महापर्वस्य समापनम्।
लोकसंस्कृतिः, पर्यावरणं, ऐक्यं च यत्र संगच्छन्ते स पर्वःझा-महोदयेन उक्तम्— “छठ्-पूजा केवलं धार्मिकः अनुष्ठानः नास्ति, अपितु सामाजिकैक्यस्य पर्यावरणसंरक्षणस्य च सन्देशदायिनी अपि। एषः पर्वः सूर्यस्य ऊर्जा, जलस्य पवित्रता, मानवसमर्पणस्य च अनन्यः प्रतीकः अस्ति, यः समाजस्य सर्वान् वर्गान् एकसूत्रेण संयच्छति।”
हिन्दुस्थान समाचार / अंशु गुप्ता