Enter your Email Address to subscribe to our newsletters



खड़गपुरम्, 25 अक्टूबरमासः (हि. स.)।खड्गपुरनगरमध्ये अद्य आज श्रद्धया उत्साहेन च नागपञ्चमीपर्वं सम्यक् आचरितम्। विशेषतः तत्र तेलुगुसमाजस्य जनाः पारम्परिकविधिविधानपूर्वकं नागदेवतायाः पूजनं कृत्वा एतत् पौराणिकं पर्वं हर्षोल्लासेन उत्सवमूर्त्या अन्वभवन्।
नवीनसेटलमेन्टप्रदेशे स्थिते टी.बी. चिकित्सालयप्राङ्गणे, निमपुरायां, रेल्वेसाइड-क्वार्टरप्रदेशे, इन्दा-नाम्नि च क्षेत्रे तेलुगुसमाजपरिवारैः सामूहिकपूजा आयोजनं कृतम्। पूजामण्डपाः पुष्पैः, आम्रपत्रैः, रंगवल्याः च शोभिताः आसन्। स्त्रियाḥ पारम्परिकं तेलुगुवेषं धारयन्त्यः नागदेवतायाः पूजनं कृत्वा स्वपरिवारस्य सुखसमृद्ध्यै, सर्पदंशात् रक्षणाय च प्रार्थनां कृतवत्यः।
पौराणिककथानुसारं नागपञ्चमी भगवानशिवसम्बद्धं पर्व अस्ति। उच्यते—अस्यां दिवसे नागदेवतायाः पूजनं कृत्वा गृहे शान्तिः समृद्धिश्च आगच्छतः इति। महाभारतेऽपि अस्य पर्वणः उल्लेखः दृश्यते—जनमेजयेन कृतं सर्पयज्ञं निरोद्धुम् आस्तिकमुनिः नागस्तुतिं कृतवान्। तदनन्तरं नागपञ्चम्यां नागदेवतायाः पूजनपरम्परा प्रवृत्ता।
खड्गपुरे तेलुगुसमाजस्य जनसंख्या बहु मात्रा अस्ति, अस्मिन् समाजे नागपञ्चमी विशेषधार्मिकश्रद्धासम्बद्धं पर्व मन्यते। स्त्रियाḥ अस्मिन्नेव दिने “नागुला चविती” इति नाम्ना व्रतं धारयन्ति, मृत्तिकया नागदेवतारूपं निर्माय पूजनं कुर्वन्ति। पूजानन्तरं क्षीरं हरिद्राचूर्णं च चालानां सह अर्पयन्ति।
पूजाकाले बालकाः पारम्परिकगीतानि गायन्तः आसन्, प्रसादवितरणकार्यक्रमोऽपि अभवत्। एकः स्थानीयः तेलुगुनिवासी उक्तवान्—“खड्गपुरे प्रतिवर्षं नागपञ्चमी तेलुगुसमाजस्य महत्त्वपूर्णः पारिवारिकः उत्सवः भवति। वयं तं प्रकृतेः च सर्वजीवानां च प्रति सम्मानस्य प्रतीकरूपेण आचरामः।”
---------------
हिन्दुस्थान समाचार