Enter your Email Address to subscribe to our newsletters

उन्नावः, 25 अक्टूबरमासः (हि.स.)।उत्तरप्रदेशस्य पशुधनं च दुग्धविकासराजनीतिकपेंशनविभागस्य प्रभारीमन्त्री उन्नावधर्मपालसिंहेन विकासभवनसभागारे सरदारबल्भभायपटेलस्य १५०वीं जयंतीसमारोहस्य व्यवस्थापनस्य विषये जिल्ला प्रशासनस्य उपवेशनं सम्पादितवती।
तेन उक्तं यत्, बल्भभायपटेलस्य जयंती धूमधामेन च मन्यते। तस्मिनार्थे, पुलिसविभागेन, जिल्ला युवाकल्याणाधिकारीण, जिल्ला विद्यालय निरीक्षक, जिल्ला पंचायत राज अधिकारीण, जिल्ला बेसिक शिक्षा अधिकारीण, जिल्ला कार्यक्रम अधिकारीण, मुख्य चिकित्सा अधिकारीण, अधिशाषी अभियन्ता विद्युत्, अधिशाषी अभियन्ता पीडब्ल्यूडी च, समस्तं जनपदस्तरीयकार्यालयेन साहाय्येन कार्यक्रमाः आयोज्यन्ते।
स ते उक्तं यत्, ३१ अक्टोबर् दिनाङ्के पुलिसलाइनमध्ये पूर्णं भव्यतया पुलिसविभागेन परेडकार्यक्रमस्य आयोजनं भविष्यति। समस्ते विधानसभासु जनपदस्तरीय पदयात्राः अपि आयोज्यन्ते। पदयात्रापथे यः विभागः यत् साहाय्यं आवश्यकं, स विभागः तं सम्पूर्णरूपेण पूरयिष्यति। पदयात्रायाम् समस्तेषां समुदायानां जनाः भागं ग्रहीष्यन्ति।
अस्मिन अवसरि विद्यालयैः रन फॉर युनिटी, मानवशृंखला, भाषणप्रतियोगिता, रंगोलिप्रतियोगिता, चित्रकला प्रतियोगिता च आयोज्यन्ते। एतेषु प्रतियोगितासु प्रथम, द्वितीय, तृतीयस्थानं लब्धाः प्रतिभागिनः पुरस्कारैः अलङ्कृताः भविष्यन्ति।
प्रभारीमन्त्रिणा उक्तं यत्, जिल्ला पंचायत राज अधिकारी समस्तप्रधानैः सह समन्वयम् स्थापयित्वा सरदारबल्भभायपटेलस्य जयंती कार्यक्रमाः ग्रामस्तरे अपि आयोज्यन्ताम्। सः अपि उक्तवान् यत्, सरदारबल्भभायपटेलेन कुशलं नेतृत्वं प्रदर्श्य भारतस्य ५६२ रियासतां राजतन्त्रात् प्रजातन्त्रे परिवर्तयितुं कठिनं कार्यं संपादितम्। अतः तस्मै लौहपुरुषस्य उपाधिः प्रदत्ता। अद्य देशे सरदारबल्भभायपटेलस्य १५०वीं जयंती पूर्णभव्यतया मन्यते। अद्य यत् भारतं अस्ति तत् तस्य दूरदृष्टिस्यान्तःकरणस्य फलम् अस्ति।
बैठकाकाले जिल्ला पंचायत अध्यक्षा श्रीमती शकुनसिंह, विधायकाः मोहनबृजेशरावत, पुरवा अनिलसिंह, बांगरमऊ श्रीकान्तकटियार, सफीपुर बम्बालालदिवाकर, भाजपा जिला प्रभारी उन्नाव अर्चनामिश्रा, भाजपा जिलाध्यक्ष अनुरागअवस्थी, एमएलसी रामचन्द्रप्रधान, पुलिसअधीक्षक जयप्रकाशसिंह, मुख्य विकास अधिकारी कृति राज, अपर जिलाधिकारी (वि0/रा0) सुशीलकुमारगौंड, अपर जिलाधिकारी न्यायिक अमिताभ यादव, अपर पुलिस अधीक्षक अखिलेशसिंह, सहायक कलेक्टर शौर्यारोड़ा, परियोजना निदेशक तेजवंतसिंह, मुख्य चिकित्सा अधिकारी डॉ0 सत्यप्रकाश, जिल्ला पंचायत राज अधिकारी आलोककुमारसिन्हा, जिल्ला पूर्ति अधिकारी राजबहादुर, अपर मुख्य अधिकारी जिल्ला पंचायत वर्तिका च, समस्त जनपदस्तरीय अन्य अधिकारिगणः च उपस्थिताः आसन्।
------------------
---------------
हिन्दुस्थान समाचार