छठ-महापर्वणः आगमनात् वातावरणं छठमयं जातम्। नगर-आपणेषु सक्रियता दृश्यते, तथा गृहेषु उत्साहोऽनन्दः च व्याप्तः
पटना, 25 अक्टूबरमासः (हि.स.)। लोक-आस्था-महापर्वणा छठेण आरभ्यते एवम् प्रदेशे एव देश-विदेशे वासं कुर्वन्तः प्रवासी भारतीयाः अपि उल्लासपूर्णं वातावरणं अनुभवन्ति। ग्रामे ग्रामे, नगरे नगरे च छठ-मइया-संगीतस्य प्रतिध्वनि श्रोतृभ्यः श्रोतव्यम् आरब्धा। श्रद
छठ-महापर्वणः आगमनात् वातावरणं छठमयं जातम्। नगर-आपणेषु सक्रियता दृश्यते, तथा गृहेषु उत्साहोऽनन्दः च व्याप्तः


पटना, 25 अक्टूबरमासः (हि.स.)। लोक-आस्था-महापर्वणा छठेण आरभ्यते एवम् प्रदेशे एव देश-विदेशे वासं कुर्वन्तः प्रवासी भारतीयाः अपि उल्लासपूर्णं वातावरणं अनुभवन्ति। ग्रामे ग्रामे, नगरे नगरे च छठ-मइया-संगीतस्य प्रतिध्वनि श्रोतृभ्यः श्रोतव्यम् आरब्धा। श्रद्धा, स्वच्छता, संयमः च एषः पर्व सर्वत्र भक्तिमयं वातावरणं निर्मीयते।

एतस्य चतुर्दिनीय-महापर्वणः आरम्भः अद्य 25 अक्टोबर् नहाय-खाए इति अनुष्ठानेन सम्पद्यते। तस्मिन्नेव दिने व्रतधारिणः प्रातःस्नानं कृत्वा गृहेषु स्वच्छतां कुर्वन्ति, सात्विकं च भोजनं गृह्णन्ति। परम्परया कद्दू-भात् च चणकदाल-प्रसादः ग्रह्यते, ततः व्रतस्य प्रारम्भः सम्पद्यते। एवं छठस्य सज्जाकरणस्य शुभारम्भः अपि आरभ्यते।

26 अक्टोबर् दिने खरना-उपक्रमः भविष्यति। तस्मिन्नेव दिने व्रतधारिणः सर्वदिनं निर्जल-उपवासं कुर्वन्ति, सूर्यास्तात् पश्चात् गुड़-दूध-खीर-रोटीका प्रसादः गृह्यते। खरना-उपक्रमेण सह 36 घण्टानां कठिनं व्रतं आरभ्यते, यस्मिन व्रतधारी जलं ग्रहणं विना निरन्तर उपवासं कुर्वन्ति।

ततः 27 अक्टोबर् दिने संध्या-अर्घ्य-उपक्रमः भविष्यति। अस्ताचलगामीं सूर्यं अर्घ्यं दातुं श्रद्धालवः परिवारैः सह घाटेषु आगमिष्यन्ति। घाटेषु लोकगीतानां, ढोलक-थापकस्य च दीपज्योतिषु च वातावरणं आस्था-सौहार्देन पूर्यते। महिलाः पारम्परिक-वस्त्रधारणया सज्जधज कर अर्घ्यं अर्पयिष्यन्ति। अन्ते 28 अक्टोबर् प्रातःकाले उदितं भगवन्तं भास्करं अर्घ्यं दत्त्वा महापर्वः समाप्यते।

छठस्य आगमनेन बाजारेषु अपारः रौनक दृश्यते। फलं, ईखः, नारिकेलम्, सूपः, टोकरी, दीया, पूजा-सामग्री च विक्रेतेषु ग्राहकोः सम्मर्दाः उत्पद्यते। गृहेषु ठेकुआ-प्रसादस्य सुगन्धिः व्याप्यते। महिलाः छठ-गीतगानं कुर्वन्तः पर्वणः सज्जाकरणे प्रवृत्ताः सन्ति। वस्त्रम्, पात्रम्, अलङ्करण-सामग्री विक्रेतेषु अपि ग्राहक-आगमनं वृद्धिं प्राप्नोति।

छठ-महापर्वणः दृष्ट्या जनपदप्रशासनं घाटेषु सुरक्षा-स्वच्छतायाः विशेष-व्यवस्था क्रियते। नगर निगमः घाटानां स्वच्छता, प्रकाशः, पेयजल-व्यवस्था च करोतु। एनडीआरएफशक्ति-आरक्षक बलस्य तैनात्या सुरक्षा-व्यवस्था दृढा भवति।

एषः पर्वः केवलं सूर्योपासना-उपक्रमः न भवति, किन्तु प्रकृतिं, पर्यावरणं, जीवनं च प्रति आभार-प्रकटनस्य माध्यमः अपि अस्ति। परिवारस्य पुनर्मिलनम्, सामूहिकता-भावना, पर्यावरणसंरक्षणसंदेशः च एषः पर्वः बिहारस्य संस्कृति-परम्परायाः अद्भुत-प्रतिनिधित्वं करोति।

सत्यं वदेम, छठ-महापर्वणः आगमनेन सम्पूर्णं बिहारं आस्था-भक्ति-संस्कृति-रङ्गेण आवृतं। घाटस्य सज्जा, लोकगीतानां मधुर-ध्वनि, गृहेषु आंगने च छठी-मइया-जयघोषेण वातावरणं पूर्णतः षष्ठमयं जातम्।

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता