विशेषेण वार्तालापः - विपक्षस्य जातिवादीमुस्लिमतुष्टीकरणचिंतनं जनतयावगतम् : भूपेन्द्र चौधरी
उत्तरप्रदेशे स्वदेशी अभियानमितोपि करिष्यति तीव्रं भाजपा, प्रतिकेंद्रं100 परिवारान्यावद् प्राप्स्यते पत्रकम् लखनऊ, 25 अक्टूबरमासः (हि.स.)।भारतीयजनतापक्षस्य उत्तरप्रदेशप्रदेशाध्यक्षः चौधरी भूपेन्द्रसिंहः इत्यनेन हिन्दुस्थानसमाचार इत्यस्मिन् माध्यमे
भूपेन्द्र चौधरी


उत्तरप्रदेशे स्वदेशी अभियानमितोपि करिष्यति तीव्रं भाजपा, प्रतिकेंद्रं100 परिवारान्यावद् प्राप्स्यते पत्रकम्

लखनऊ, 25 अक्टूबरमासः (हि.स.)।भारतीयजनतापक्षस्य उत्तरप्रदेशप्रदेशाध्यक्षः चौधरी भूपेन्द्रसिंहः इत्यनेन हिन्दुस्थानसमाचार इत्यस्मिन् माध्यमे विशेषसाक्षात्कारः दत्तः, यस्मिन् सः संगठनस्य, सरकारायाः, विपक्षस्य च विविधेषु विषयेषु स्वमतं मुक्तहृदयं प्रकटितवान्। तेन उक्तं यत् २०२४ तमे लोकसभानिर्वाचने विपक्षस्य नकारात्मकः कार्यसूचिः (एजेंडा) प्रजासु अप्रियः जातः। सः एवम् अपि उक्तवान् — “काष्ठकुशमण्डी द्विवारं न स्थाप्यते” इति। विपक्षिनः जातिवादी, परिवारवादी, हिन्दुविरोधी, मुसलमानतुष्टिकरणपरायणाः इति जनाः अधुना सुस्पष्टं ज्ञातवन्तः।

भाजपया अपि स्वकर्मणां समीक्षा कृतvā आगामिनिर्वाचनाय रणनीतिः प्रस्थापिता। सः उक्तवान् — बिहारविधानसभानिर्वाचने अपि भाजपनिर्दिष्टे एन.डी.ए. गठबन्धनेन प्रचण्डबहुमतेन सरकारं स्थापयिष्यति।

मुस्लिमतुष्टिकरणविषये उत्तरम्चौधरीभूपेन्द्रसिंहः उक्तवान् — अद्यतनकाले कांग्रेसपक्षः समाजवादीपक्षश्च मुसलमानतुष्टिकरणराजनीतिं कुर्वन्ति। मुसलमानवोटबैंकस्य उपयोगः कथं करणीयः इति एतेषां मुख्यविचारः। ते सनातनधर्मस्य, हिन्दुधर्मस्य च विरुद्धं तीक्ष्णं वक्तव्यं कुर्वन्ति, यतः ते मन्यन्ते यत् अल्पसंख्यकाः तान् मतं दास्यन्ति। किन्तु अस्माकं केन्द्रराज्ययोः सरकारयोः योजनासु किमपि भेदभावं नास्ति। सर्वाधिकं लाभं अल्पसंख्यकसमाज एव प्राप्तवान्। यत् प्रधानमन्त्रिणः आवासयोजना, उज्ज्वलायोजना, स्वच्छभारतकार्यक्रमः वा — सर्वेभ्यः समं लाभः प्राप्तः।

तेन उक्तं यत् अस्माकं पक्षः समाजं विभज्य राजनीति न करोति। सः प्रधानमन्त्रिणं नरेन्द्रं मोदीं, मुख्यमन्त्रिणं योगी आदित्यनाथं च धन्यवादं प्रकटितवान् यत् तयोः नेतृत्वेन पञ्चविंशतिः कोटि जनाः गरीबीरेखातः बहिर्गताः। सः उक्तवान् — २०१७ तः पूर्वं उत्तरप्रदेशः देशविकासस्य बाधकः इति मन्यते स्म, परन्तु अद्य महाराष्ट्रस्य अनन्तरं उत्तरप्रदेशः द्वितीयं महत्तमं अर्थतन्त्रं जातम्। अद्य उत्तरप्रदेशः सर्वाधिकमेडिकलकॉलेजः, इंजिनियरिंगसंस्थानानि, एक्सप्रेसवे, विमानपत्तनानि च धारयति। एषः परिवर्तनः स्पष्टः, जनाः च तं स्वीकृतवन्तः।

तेन उक्तं यत् भाजपाः कस्यचित् वर्गविशेषस्य पक्षे न कार्यं करोति। प्रधानमन्त्रिणः मोदीः देशस्य १४० कोटि जनान्, योगीआदित्यनाथः च २५ कोटि जनान् प्रति सम्बोधनं कुर्वन्ति। सर्वे सरकारीयोजना समाजस्य अन्तिमसीमानिवासिनां प्रति लक्षिता, जातिमतेन, धर्मेण, भाषया वा भेदभावः न कृतः। विपक्षः तु जाति-धर्म-भाषा-प्रदेशादिभिः समाजं विभज्य राजनीति करोति, न तु सामाजिकसद्भावं वा समरसतां वर्धयति। प्रधानमन्त्रिणः मोदीः “सबकासाथ, सबकाविकास” इति सङ्कल्पेन वयं अग्रे गच्छामः।

२०२४ लोकसभानिर्वाचने परिणामविश्लेषणम्तेन उक्तं — गतनिर्वाचने मतप्रतिशतं पञ्चाशताधिकं जातम्। यद्यपि उत्तरप्रदेशे अपेक्षिताः आसनाः न प्राप्ताः, तथापि वयं तस्य समीक्षा कृतवन्तः। विपक्षः नकारात्मककार्यसूचिना कतिपयाः आसनाः प्राप्य विजयी जातः, किन्तु उपनिर्वाचने जनैः तस्मै तीव्रं प्रत्युत्तरं दत्तम्। तेन उक्तं — एषः देशविभाजनाय, दुर्बलनाय च रचितः षड्यन्त्रः अस्ति, जनाः तं अधुना बुभुत्सया ज्ञातवन्तः, काष्ठकुशमण्डी द्विवारं न स्थाप्यते।

सः अखिलेशयादवं जातिवादी, परिवारवादी च इति निर्दिष्टवान् — तेषां कार्यसूचौ केवलं स्वगृहं, स्वपरिवारः, स्वजातिः च एव। एतावत् परिमितं तेषां चिन्तनम्।

भविष्यरणनीतिःसः उक्तवान् — २०२४ तमे निर्वाचने वयं सरकारस्य योजनाः जनानां पर्यन्तं प्रापितवन्तः, लाभोऽपि दत्तः, परन्तु प्रचारः अल्पः जातः। विपक्षः निगेटिव्ह-एजेंडेन सफलः जातः। वयं सर्वेषां विषयेषां समीक्षा कृत्वा २०२७ तमे विधानसभा-निर्वाचने पूर्णबलात् प्रवेक्ष्यामः। तस्मात् पूर्वं बिहारविधानसभानिर्वाचने अपि भाजपाया विजयो भविष्यति।

विपक्षपक्षिनिर्देशःउत्तरप्रदेशे विपक्षरूपेण समाजवादीपक्षः प्रमुखः अस्ति, किन्तु बहुजनसमाजपक्षः अपि पुनः सक्रियः दृष्टः। लखनौरे महान् कार्यक्रमं कृत्वा तेन स्वसक्रियता प्रदर्शिता। अतः अस्माकं विपक्षरूपेण उभौ — समाजवादीपक्षः च बसपाच — दृश्येते।

भाजपायाः वर्तमानप्रयोजनद्वयम्प्रदेशाध्यक्षेन उक्तं — अद्य अस्माकं पक्षस्य द्वौ प्रमुखौ अभियानौ स्तः —१. स्वदेशीअभियानम्, यत् २५ दिसंबरपर्यन्तं चलिष्यति। एतस्मिन् स्वदेशीविषये जनजागरणं क्रियते। प्रधानमन्त्रिणा मोदीना उक्तं यत् एषः अभियानः कस्यापि विरोधेन न, किन्तु स्वदेशीयवस्तूनां प्रोत्साहनाय।२. सरदारपटेलजयंतीअभियानम् — ३१ अक्टूबरे “रन फॉर यूनिटी” इति कार्यक्रमः सर्वेषु जिलेषु आयोज्यते। सर्वेषु विधानसभाक्षेत्रेषु अष्टदशदश किलोमीटरपर्यन्तं पदयात्रा निष्कास्यते। विद्यालय, महाविद्यालय, सामाजिकसंस्थाः च भागं गृह्णन्ति।

एतयोः माध्यमेन अस्माकं जनसम्पर्कः निरन्तरः। प्रधानमन्त्रिणः “मन की बात” कार्यक्रमः २६ अक्टूबरे भविष्यति। तस्मिन् दिने सर्वेषु मतदानकक्षेषु सभाः भविष्यन्ति, यत्र सर्वे स्वदेशीव्रतं गृह्णन्ति। केन्द्रात् स्वदेश्यभियानाय पत्रकं आगतम्, यत् प्रत्येकबूथे कमपि १०० परिवाराणां पर्यन्तं प्राप्य भविष्यति। अस्माकं उद्देश्यः — स्वदेशीभावनया जनजागरणं करणम्।

हिन्दुस्थान समाचार