Enter your Email Address to subscribe to our newsletters

मुंबई,26 अक्टूबरमासः ( हि.स.) ।महाराष्ट्रराज्यस्य उपमुख्यमन्त्री श्री एकनाथशिंदे, सिंधुदुर्गसामाजिकमण्डलः ठाणे च, शिवसेनाग्रुप् नेतारः नगरसेवकः श्री दिलीपबारटक्के च मार्गदर्शनम् अकरोतु, कोंकणस्य कृषी, पर्यटन, मत्स्यपालनं, प्रकृति च इत्यादिषु बहुषु क्षेत्रेषु विश्वप्रसिद्धं कर्तुं, अष्टदिनेयं कोंकण महोत्सवः 2025 अद्य 26 अक्टूबरतः आरभ्य 2 नवम्बरपर्यन्तं प्रतिदिनं सायं पञ्चवादनेतः रात्रौ दशवादनेत पर्यन्तं कोपरी-पञ्चपाखड़ी विधानसभा क्षेत्रे आयोज्यते।एतस्मिन् काले कोंकण महोत्सवः अष्टादशतमं वर्षं शक्तिपा-विद्यालये क्रमांक 120, स्वातंत्र्यवीर-सावरकरनगरस्य क्रीड़ाङ्गणे च आयोज्यते। अस्मिन काले कोंकणस्य प्रसिद्धानि दशावतारी नाट्यसमूहानि पाँच पारंपरिक दशावतारी तथा ट्रिक्सिन् नाट्यानि प्रदर्श्यन्ते। तेषु –नाइक मोचेमाडकरः पारंपरिक दशावतारी नाटकं, वेंगुरला,मामा मोचेमाडकरः पारंपरिक दशावतारी नाट्यमञ्चः मोचेमाड, वेंगुरला,चेंदावंकर दशावतारी नाट्यमञ्चः (ट्रिक्सिन् नाटक) कुडाल,दत्तमौली दशावतारी नाट्यमञ्चः सिंधुदुर्ग,जयहनुमानः पारंपरिक दशावतारी नाट्यमञ्चः सावंतवाड़ी,बोर्डेकरः पारंपरिक दशावतारी नाट्यमञ्चः डोडामार्ग।एषु कार्यक्रमेषु भजनद्वलबारी, स्त्रीणां कृते पैठणी इत्यादि विशेषक्रीडाः, सुरेशपाटिलस्य सङ्गीतसङ्ग्रहः, महाराष्ट्रलोककलासु आधारितं गन्धमाटि नामकं रंगीनकार्यक्रमः, रंगकला च नृत्यं, कोंकणरत्नपुरस्कारः, मेधावीछात्राणां सम्मानः, बालानां कृते रमणीयः आकर्षणकेन्द्रः च अन्तर्भवन्ति।अस्मिन वर्षे कोंकणमहोत्सवस्य मुख्यः आकर्षणः इत्यस्ति – रत्नागिरीराज्यस्य राजापुरजिलायाः बांदीवड़े ग्रामे श्रीभराड़ीदेवीमन्दिरस्य प्रतिकृतेः निर्माणः।एषु महोत्सवे विविधाः भोजनप्रकाराः लभ्यन्ते – प्रामाणिकः कोंकण-म्हावरा, मालवणी-मसालाः, स्वादिष्टः खड़खड़े-लड्डू, मालवणी-खाजा, कुलदाची-पिठी, सूकी-मच्छी, मच्छी, कोकम्, काजू, आम्-कटहलवड़ी, पोहा, विश्वप्रसिद्धं मुगदाची जादू सूप्, रावली, सावंतवाड़ी-खिलौने, गंजीफा च। साहित्यस्य आनन्दाय च विभिन्नविषयकाः पुस्तकविक्रयवृन्दाः भविष्यन्ति।एषः महोत्सवः कोंकणस्य विकासे महत्त्वपूर्णं योगदानं दास्यति। प्रतिवर्षं कोंकणवासिनः महोत्सवस्य स्वागताय अतीव उत्साहिताः भवन्ति। नागरिकजनसंख्यायाःसंमर्दः अत्यल्पतया न स्थास्यति। ठाणे-वेदगुर्ला पर्यन्तं लगभग एकादश-देहम् द्वादश-हजारं जनाः अस्मिन कोंकण महोत्सवे आगच्छन्ति।
---------------
हिन्दुस्थान समाचार