मुख्यमंत्री मोहन चरण माझी श्वो मुंबईनगरे करिष्यति ‘इंडिया मेरीटाइम वीक 2025’ इत्यत्र प्रवेशः
भुवनेश्वरम्, 26 अक्टूबरमासः (हि.स.)। ओडिशा-मुख्यमन्त्री श्री मोहनचरण माझी ‘इंडिया मेरीटाइम वीक् 2025’ मध्ये भागं गृह्णाति। ओडिशा-राज्यस्य मुख्यमन्त्री श्री मोहनचरण माझी अद्य मुम्बईं प्रति गन्तुं प्रवृत्ताः, यत्र ते 27–31 अक्तूबर् 2025 मध्ये आयोज
मुख्यमंत्री मोहन चरण माझी श्वो मुंबईनगरे करिष्यति ‘इंडिया मेरीटाइम वीक 2025’ इत्यत्र प्रवेशः


भुवनेश्वरम्, 26 अक्टूबरमासः (हि.स.)।

ओडिशा-मुख्यमन्त्री श्री मोहनचरण माझी ‘इंडिया मेरीटाइम वीक् 2025’ मध्ये भागं गृह्णाति।

ओडिशा-राज्यस्य मुख्यमन्त्री श्री मोहनचरण माझी अद्य मुम्बईं प्रति गन्तुं प्रवृत्ताः, यत्र ते 27–31 अक्तूबर् 2025 मध्ये आयोज्ये प्रतिष्ठिते ‘इंडिया मेरीटाइम वीक् 2025’ सम्मलेने भागं गृह्णाति।

मुख्यमन्त्रीः उद्घाटनसत्रे सम्माननीय-अतिथि रूपेण उपस्थितिं कर्तुं कल उपस्थितिं दास्यति। ततः ते मध्याह्ने आयोज्ये ‘ओडिशा विशेषसत्रे’ भागं गृह्णाति, यत्र राज्यस्य पोर्ट्-आधारित निवेश-सम्भावनाः तथा समुद्री-बन्दरगाहैः माध्यमेन निर्यात-क्षमतायाः विषये चर्चां भविष्यति।

ओडिशा-सरकारस्य उच्चस्तरीय प्रतिनिधिमण्डलं पूर्वमेव मुम्बईं प्रतिगतम् अस्ति, यः सम्मेलनमध्ये राज्यस्य प्रतिनिधित्वं करिष्यति।

‘इंडिया मेरीटाइम वीक्’ भारतदेशे च विदेशे च सरकारी प्रतिनिधीनां, उद्योगविशेषज्ञानां च निवेशकानां च संगमनं कर्तुम् प्रमुखं मञ्चम् अस्ति। अत्र समुद्री-अवसंरचना, बन्दरगाह-विकासः च ब्लू इकॉनमी सम्बन्धिनः विषयाः चर्चिताः सन्ति। सम्मेलनस्य उद्देश्यं भारतस्य बढ़त्या समुद्री क्षेत्रे सहयोगं, नवाचारं च निवेशं च प्रोत्साहयितुं अस्ति।

ओडिशा-राज्यस्य सहभागिता तस्य दृष्टिं प्रदर्शयति, यस्याः अन्तर्गतं राज्यः पोर्ट्-आधारित औद्योगिक विकासे तथा तटीय आर्थिक प्रगत्याः प्रमुखकेंद्रं भवितुं इच्छति।

राज्य-प्रतिनिधिमण्डलः अत्र अवसरं उपयुज्य बन्दरगाह-आधारित उद्योगानाम्, लॉजिस्टिक्स्, मत्स्यपालनं तथा समुद्री-प्रौद्योगिकी निवेश-सम्भावनाः प्रदर्शयिष्यति, यत् भारतस्य समुद्री-वाणिज्यं च निर्यात-तन्त्रं च सशक्तं भविष्यति।

ओडिशा-सत्रे राज्यः स्वस्य विश्वस्तरीय बन्दरगाह-अवसंरचना, नवानि परियोजनानि च विशालं समुद्री-क्षमतां च प्रदर्शयिष्यति तथा देश-विदेश निवेशकान् नवसाझेदारी अवसरान् अन्वेष्टुं आमन्त्रयिष्यति।

एषः दौःरेण ओडिशा-सरकारायाः 500-दिनीयं सफलकार्यकालं उत्सव-रूपेण अभिनन्द्यते, यः समावेशी-विकासं, औद्योगिक-प्रगति च रोजगार-सृजनं च केन्द्रीकृत्य आयोजितः।

ओडिशा-सर्वकारो निवेशकान्, उद्योग-हितधारकान् तथा समुद्री-क्षेत्र-व्यवसायिनः राज्यस्य सम्भावनाः ज्ञातुं तथा “व्यापार, नवाचार तथा सतत् समुद्री-विकासाय रणनीतिक-द्वारः” भविष्यति इत्यस्मिन यात्रायाम् सहभागी भवितुम् आमन्त्रयति।

---------------

हिन्दुस्थान समाचार