Enter your Email Address to subscribe to our newsletters

भुवनेश्वरम्, 26 अक्टूबरमासः (हि.स.)।
ओडिशा-मुख्यमन्त्री श्री मोहनचरण माझी ‘इंडिया मेरीटाइम वीक् 2025’ मध्ये भागं गृह्णाति।
ओडिशा-राज्यस्य मुख्यमन्त्री श्री मोहनचरण माझी अद्य मुम्बईं प्रति गन्तुं प्रवृत्ताः, यत्र ते 27–31 अक्तूबर् 2025 मध्ये आयोज्ये प्रतिष्ठिते ‘इंडिया मेरीटाइम वीक् 2025’ सम्मलेने भागं गृह्णाति।
मुख्यमन्त्रीः उद्घाटनसत्रे सम्माननीय-अतिथि रूपेण उपस्थितिं कर्तुं कल उपस्थितिं दास्यति। ततः ते मध्याह्ने आयोज्ये ‘ओडिशा विशेषसत्रे’ भागं गृह्णाति, यत्र राज्यस्य पोर्ट्-आधारित निवेश-सम्भावनाः तथा समुद्री-बन्दरगाहैः माध्यमेन निर्यात-क्षमतायाः विषये चर्चां भविष्यति।
ओडिशा-सरकारस्य उच्चस्तरीय प्रतिनिधिमण्डलं पूर्वमेव मुम्बईं प्रतिगतम् अस्ति, यः सम्मेलनमध्ये राज्यस्य प्रतिनिधित्वं करिष्यति।
‘इंडिया मेरीटाइम वीक्’ भारतदेशे च विदेशे च सरकारी प्रतिनिधीनां, उद्योगविशेषज्ञानां च निवेशकानां च संगमनं कर्तुम् प्रमुखं मञ्चम् अस्ति। अत्र समुद्री-अवसंरचना, बन्दरगाह-विकासः च ब्लू इकॉनमी सम्बन्धिनः विषयाः चर्चिताः सन्ति। सम्मेलनस्य उद्देश्यं भारतस्य बढ़त्या समुद्री क्षेत्रे सहयोगं, नवाचारं च निवेशं च प्रोत्साहयितुं अस्ति।
ओडिशा-राज्यस्य सहभागिता तस्य दृष्टिं प्रदर्शयति, यस्याः अन्तर्गतं राज्यः पोर्ट्-आधारित औद्योगिक विकासे तथा तटीय आर्थिक प्रगत्याः प्रमुखकेंद्रं भवितुं इच्छति।
राज्य-प्रतिनिधिमण्डलः अत्र अवसरं उपयुज्य बन्दरगाह-आधारित उद्योगानाम्, लॉजिस्टिक्स्, मत्स्यपालनं तथा समुद्री-प्रौद्योगिकी निवेश-सम्भावनाः प्रदर्शयिष्यति, यत् भारतस्य समुद्री-वाणिज्यं च निर्यात-तन्त्रं च सशक्तं भविष्यति।
ओडिशा-सत्रे राज्यः स्वस्य विश्वस्तरीय बन्दरगाह-अवसंरचना, नवानि परियोजनानि च विशालं समुद्री-क्षमतां च प्रदर्शयिष्यति तथा देश-विदेश निवेशकान् नवसाझेदारी अवसरान् अन्वेष्टुं आमन्त्रयिष्यति।
एषः दौःरेण ओडिशा-सरकारायाः 500-दिनीयं सफलकार्यकालं उत्सव-रूपेण अभिनन्द्यते, यः समावेशी-विकासं, औद्योगिक-प्रगति च रोजगार-सृजनं च केन्द्रीकृत्य आयोजितः।
ओडिशा-सर्वकारो निवेशकान्, उद्योग-हितधारकान् तथा समुद्री-क्षेत्र-व्यवसायिनः राज्यस्य सम्भावनाः ज्ञातुं तथा “व्यापार, नवाचार तथा सतत् समुद्री-विकासाय रणनीतिक-द्वारः” भविष्यति इत्यस्मिन यात्रायाम् सहभागी भवितुम् आमन्त्रयति।
---------------
हिन्दुस्थान समाचार