रायपुरम् : अल्पार्घा गुणवत्ता पूर्ण स्वास्थ्य सेवा अस्मत् सर्वकारस्य प्राथमिकता : मुख्यमंत्री सायः
रायपुरम् 26 अक्टूबरमासः (हि.स.)। छत्तीसगढराज्यस्य मुख्यमंत्री विष्णुदेवसायः उक्तवान् यत् सस्ती च गुणवत्तापूर्णा स्वास्थ्यसेवा सुनिश्चितं कर्तुं राज्यसरकारायाः सर्वोच्चा प्राथमिकता अस्ति। मुख्यमन्त्री साहः शनिवासरे रात्रौ विलम्बेन राजधानी नव रायप
मुख्यमंत्री  साय ने  कार्यक्रम काे संबाेधित करते हुए


मुख्यमंत्री  साय डॉक्टरों काे सम्मानित करते हुए


रायपुरम् 26 अक्टूबरमासः (हि.स.)।

छत्तीसगढराज्यस्य मुख्यमंत्री विष्णुदेवसायः उक्तवान् यत् सस्ती च गुणवत्तापूर्णा स्वास्थ्यसेवा सुनिश्चितं कर्तुं राज्यसरकारायाः सर्वोच्चा प्राथमिकता अस्ति।

मुख्यमन्त्री साहः शनिवासरे रात्रौ विलम्बेन राजधानी नव रायपुरस्थे एका निजी होटलमध्ये आयोज्ये द्विदिनीये क्रिटिकल-केयराधारिते राष्ट्रियसम्मेलनं ‘क्रिटिकॉन रायपुर-2025’ मध्ये सम्मिलितः अभवत्।

मुख्यमन्त्री साहः कार्यक्रमस्य प्रथम दिने उक्तवन्तः यत् क्रिटिकॉन रायपुर-2025 चिकित्सा-विज्ञानस्य, विशेषतया क्रिटिकल-केयरस्य क्षेत्रे नवाचारस्य च उत्कृष्टतेः मंचम् अस्ति। एषः देश-विदेशयोः विशेषज्ञान्, शोधकान् च एकत्रित्य नवदिशाः निर्धारितुम् अवसरं ददाति। क्रिटिकल-केयर मेडिसिन जीवनरक्षायाः रीढः अस्ति, यः गंभीरपरिस्थितिषु रोगिणः नवजीवनं प्रदत्ते।

तेन अवगतं यत् राज्यसरकारा ग्रामिणनगरीययोः क्षेत्रयोः च चिकित्सालयानां, क्रिटिकल-केयर इकाइः च चिकित्सासुविधानां विस्ताराय विशेषं ध्यानं ददाति।

मुख्यमन्त्री उक्तवान् यत् नव रायपुर-अटलनगरमध्ये मेडिसिटी तथा फार्माहबस्य निर्माणं क्रियते, तथा प्रदेशस्य अन्येषु नगरेषु अपि नवचिकित्सालयानां स्थापने सततं प्रयत्नः क्रियते। एते पद्धतयः छत्तीसगढं स्वास्थ्यसुविधारण्ये मुख्यघटकरूपेण स्थापयिष्यन्ति।

मुख्यमन्त्री रामकृष्ण-केयर-ग्रुपस्य समग्रसदस्यानां राष्ट्रिय-आयोजनाय वर्धापनानि ददातु, उक्तवन्तः यत् छत्तीसगढः देशे चिकित्सा-उत्कृष्टताकेंद्ररूपेण उदितः अस्ति।

विधानसभाध्यक्षः डॉ. रमनसिंहः उक्तवन्तः यत् क्रिटिकल-केयरादिषु अतीवमहत्त्वपूर्णेषु विषयेषु सम्मेलनस्य मेजबानी रायपुरे लभ्यते इत्यस्ति गौरवविषयः। द्विदिनपर्यन्तं चलन्ते अस्मिन सम्मेलनमध्ये विशेषज्ञाणां विचारविनिमयात् निश्चयेन एतेषु नवाचाराः उदिताः याः मानवस्वास्थ्योपचाराय वरदानरूपेण स्युः।

डॉ. सिंहः उक्तवन्तः यत् अद्य चिकित्सा-क्षेत्रे कृत्रिमबुद्धि (AI) तथा रोबोटिक्स-प्रौद्योगिक्याः उपयोगेन उपचारस्य नवसम्भावनाः प्रकट्यन्ते। एषा नवप्रौद्योगिकी नूतनभारतस्य नूतनकथां लिखति।

तेन चिकित्सकाणां भूमिकायाः प्रशंसा कृत्वा उक्तं यत् यदा गृहे आपातपरिस्थितिः भवति तथा रोगिणं समये चिकित्सालये नयति, तदा परिवारस्य भयस्य निवारणे क्रिटिकल-केयर-चिकित्सकस्य भूमिका अतीव महत्वपूर्णा भवति।

तेन उक्तं यत् अद्य समयस्य आवश्यकता यत् प्रत्येकजिले तथा प्रत्येके महत् चिकित्सालये क्रिटिकल-केयर यूनिट्स स्थापनीयाः। प्रधानमंत्री नरेन्द्रमोदिनो नेतृत्वे केन्द्रसरकार तथा मुख्यमंत्री विष्णुदेवसाह-नेतृत्वे राज्यसरकार एषु प्रयत्नेषु सततं कर्म कुर्वन्ति। आयुष्मान योजनाया माध्यमेन पञ्चलक्षयुतपर्यन्तं निःशुल्क उपचारः सामान्यजनानां कृते महत्सान्त्वनम् अस्ति।

कार्यक्रमे स्वास्थ्यक्षेत्रे उत्कृष्टसेवा प्रदत्तानां देश-विदेश-प्रदेश चिकित्सकानां मञ्चतः सम्मानं अपि कृतम्।

अस्मिन् अवसरेऽस्मिन् रामकृष्ण-केयर-हॉस्पिटलस्य संचालकः डॉ. संदीपदवे, केयर-ग्रुपस्य सीईओ वरुणखन्ना च, तथा देश-विदेश-प्रदेशभ्यः १३ सयातिरिक्तः चिकित्सकाः उपस्थिताः आसन्।

---------------

हिन्दुस्थान समाचार