Enter your Email Address to subscribe to our newsletters

- मध्यप्रदेशस्य बेटी अंजना यादवः सरदार वल्लभभाई पटेलस्य 150तमायै वार्षिक्यै समर्पित कार्यक्रमे अरुणाचलतः गुजरातं यावत् करिष्यति साइकिलयात्रा
भोपालम्, 26 अक्टूबरमासः (हि.स.)।मध्यप्रदेशस्य कन्या अंजना यादव – ‘नवभारत-हराभारत’ पेडल टू प्लांट कार्यक्रमे यात्रा
मध्यप्रदेशस्य कन्या, अन्तर्राष्ट्रीय पर्वतारोही अंजना यादव, सरदार वल्लभभाई पटेलस्य १५०वां जन्मजयन्ती समर्पितं पेडल टू प्लांट कार्यक्रमं ‘नवभारत-हराभारत’ आरब्धुम् उद्यताः।
मध्यप्रदेशस्य मुख्यमंत्री डॉ. मोहन यादव रविवासरे भोपाले मुख्यमंत्री निवाससम्पन्ने समत्वभवने अंजना यादवं झण्डीद्वारा प्रस्थानाय उद्धाटितवन्तः।
अस्मिन अवसररे उक्तं यत् – पेडल टू प्लांट कार्यक्रमे ‘नवभारत-हराभारत’ अन्तर्गत अंजना यादव तथा तस्या: टीम अरुणाचलप्रदेशात् गुजरातं च ४००० कि.मी. साइकिलमार्गे यात्रा करिष्यन्ति। अस्य यात्रायाम् ते भारतस्य संस्कृति, पर्यावरणसंरक्षणं च सामाजिकसमरसतायाः संदेशं प्रदास्यन्ति। अंजना यादव सरदार वल्लभभाई पटेलस्य एकीकृत, सशक्त तथा प्रगतिशील भारतदृष्टिं अपि प्रचारयिष्यन्ति।
गौरवस्य विषयः यत् अंजना यादव रायसेन जनपदस्य ग्रामसेमारी निवासी अस्ति। सा पञ्चवर्षात् पर्वतारोहीरूपेण सक्रियास्ति। अद्यपर्यन्तं सा २० अन्तर्राष्ट्रीय पर्वतानि आरोहिता अस्ति। तस्या: आगामी लक्ष्यं वर्षे २०२६ विश्वस्य सर्वोच्च शिखर माउंट एवरेस्ट आरोहणं कर्तुम् अस्ति।
----------------
हिन्दुस्थान समाचार