Enter your Email Address to subscribe to our newsletters

1920 तमे वर्षे भारतस्य दशमः राष्ट्रपतिः कोचेरिल् रमन नारायणन् (के. आर. नारायणन्) इति नाम्ना जातः। सः राजनीति क्षेत्रे आगच्छन् पूर्वं भारतीयविदेशसेवायाम् (IFS) कार्यं कृतवान्। सः सफलः राजदूतः भूत्वा अनेकेषु देशेषु भारतस्य प्रतिनिधित्वं कृतवान्। अनन्तरं सः राजनीति मध्ये प्रविष्टवान् च, उपराष्ट्रपतित्वं वहित्वा 1997 तमे वर्षे राष्ट्रपतिपदे प्रतिष्ठितः।
सः 25 जुलाई 1997 तः 25 जुलाई 2002 पर्यन्तं राष्ट्रपतिपदं वहितवान्। नारायणन् स्वस्य सरलजीवनस्य, ईमानदर्शस्य, संविधानमूल्यानां च प्रति समर्पणस्य कारणेन प्रसिद्धः आसीत्। तेन स्वकार्यकाले लोकतन्त्रस्य सामाजिकसमानतायाश्च सुदृढीकरणं विशेषतया प्रतिपादितम्।
राष्ट्रपतित्वं वहन् सः एतत् अपि प्रदर्शितवान् यत् भारतस्य सर्वोच्चं पदं सामाजिकपृष्ठभूमेः परं सर्वेषां जनानां कृते सुलभम् अस्ति। 2005 तमे वर्षे तस्य निधनं जातम्, तथापि सः अद्यापि आदर्शजनसेवकः प्रेरणादायकः च व्यक्तित्वरूपेण स्मर्यते।
---
महत्वपूर्णघटनाचक्रः
1676 – पोलैण्डदेशेन तुर्कीदेशेन च वार्सा-सन्धिः हस्ताक्षरिता।
1795 – अमेरिकास्पेनयोः मध्ये सैनलोरेंजो-सन्धिः संपन्ना।
1806 – फ्रांसदेशस्य सेना बर्लिननगरं प्रविष्टा।
1947 – जम्मूकश्मीरराजा हरिसिंहः भारते विलयं स्वीकृतवान्।
1959 – पश्चिममेक्सिकोदेशे चक्रवातेन 2000 जनाः निधनं प्राप्नुवन्।
1968 – मेक्सिकोसिटीनगरे एकोनविंशः ओलम्पिकः समापितः।
1978 – मिस्रदेशस्य राष्ट्रपतिः अन्वरसादत्, इजराइलदेशस्य प्रधानमन्त्रि मेनाचेम् च शान्तिनोबेलपुरस्काराय चयनितौ।
1995 – यूक्रेनदेशे कीवस्थितं चेर्नोबिल् परमाणुसंयंत्रं सुरक्षा-दोषैः कारणेन पूर्णतः बन्दं कृतम्।
1997 – एडिनबर्ग् (स्काटलैण्ड्) मध्ये राष्ट्रकुलशिखरसम्मेलनं सम्पन्नम्।
2003 – चीनदेशे भूकम्पेन 50,000 जनाः प्रभाविताः, बग्दादनगरे बमविस्फोटैः 40 मृत्युः।
2004 – चीनदेशेन विशालक्रेनयन्त्रं निर्मितम्; फ्रांसदेशस्य विदेशमन्त्री माइकल् वार्नियर द्विदिवसीयभारतयात्रां कृतवान्।
2008 – केन्द्रसर्वकारेण समाचारपत्रकर्मकाराणां पत्रकाराणां च कृते अन्तरिमराहत्याः अधिसूचना प्रकाशिता।
जन्मदिनविशेषाः
1811 – आइजैक् मेरिट् सिंगरः – सिलाईयन्त्रस्य आविष्कारकः।
1904 – जतिन्द्रनाथदासः – प्रसिद्धः भारतीयः क्रान्तिकारी।
1920 – के. आर. नारायणन् – भारतस्य दशमः राष्ट्रपति।
1928 – दत्ताजी राव् गायकवाडः – भारतीयः क्रिकेट् खिलाडी।
1945 – लुइज् इनसियो लूला दा सिल्वा – ब्राजील् देशस्य पञ्चत्रिंशः राष्ट्रपति।
1950 – श्रीवत्सगोस्वामी – वैष्णवविद्वान्, श्रीचैतन्यप्रेमसंस्थानस्य निदेशकः।
1966 – दिब्येन्दु बरुआ – भारतस्य द्वितीयः शतरञ्ज्-ग्राण्ड् मास्टरः।
1984 – इरफान् पठानः – प्रतिभाशाली भारतीयः सर्वगुणसम्पन्नः क्रिकेट् खिलाडी।
---
निधनानि
1605 – अकबरः – मुग़ल् शासकः।
1907 – ब्रह्मबन्धवोपाध्यायः – भारतीयस्वाधीनतासेनानी।
1942 – सत्येन्द्रचन्द्रमित्रः – कुशलः राजनीतिज्ञः च स्वाधीनतासेनानी च।
1947 – दीवान् रञ्जित्रायः, ब्रिगेडियर् राजेन्द्रसिंहश्च – महावीरचक्रसम्मानितौ सैनिकौ।
1953 – टी.एस्.एस्. राजन् – स्वतन्त्रतासंग्रामस्य प्रमुखः सहभागी।
1974 – रामानुजम् – महान् गणितज्ञः।
1977 – एस्.एम्. श्रीनागेशः – तृतीयः भारतीयथलसेनाध्यक्षः।
1982 – प्यारे लालः – महात्मागान्धिनः निजी सचिवः।
1987 – विजय मर्चेन्टः – महान् भारतीयः क्रिकेट्क्रीडकः, डॉनब्रैडमन्-समकालिकः।
1999 – डॉ. नगेन्द्रः – प्रसिद्धः हिन्दीसाहित्यकारः।
2001 – प्रदीपकुमारः – प्रसिद्धः चलचित्रअभिनेता।
2003 – बी.बी. लिंगदोहः – मेघालयराज्यस्य तृतीयः भूतपूर्वमुख्यमंत्री।
2018 – मदनलालखुरानः – दिल्लीराज्यस्य पूर्वमुख्यमंत्री।
महत्वपूर्णाः अवसराः
विश्वदृश्यश्रव्यविरासतदिवसः (2010)
विश्वव्यावसायिकचिकित्सादिवसः
---------------
हिन्दुस्थान समाचार