Enter your Email Address to subscribe to our newsletters



खड़गपुरम्, 26 अक्टूबरमासः (हि.स.)।
दक्षिणपूर्वरेल्यवेविभागस्य खड़गपुरमण्डलेन उत्सवकाले यात्रिणां सुविधाः आवश्यकताः च ज्ञातुं विशेषः उपक्रमः कृतः।
“शृणोतु, शिक्षताम्, कार्यं कुर्यात्” इत्यस्य भावेन मण्डल-रेल्यव्यवस्थापकः (डी.आर.एम्.) खड़गपुरः शनिवासरे सायंकाले स्थानके यात्रिभिः सह प्रत्यक्षसंवादं कृतवान्।
एषः कार्यक्रमः ‘अमृतसंवाद’ इत्यभियानस्य अन्तर्गते आयोजितः आसीत्। डीआरएम् यात्रिभ्यः तेषां यात्रानुभवान्, समस्याः, सुझावांश्च विषये विस्तीर्णं संवादं कृतवान्।
यात्रिभिः स्वच्छता, रेलयानस्य समयपालनं, फलकमण्डपे सुविधाः, सूचना-व्यवस्था च इत्यादिषु विषयेषु मतानि प्रस्तुतानि।
डीआरएम् सर्वे सुझावान् सावधानतया शृत्वा संबंधितविभागान् प्रति त्वरितं आवश्यककार्यनिर्देशान् दत्तवान्।
सः उक्तवान् — “यात्रिणां मतानि रेलसेवायै अत्यन्तं मूल्यवन्ति, एतेभ्यः सुझावेभ्यः एव सेवायाः निरन्तरः सुधारः सम्भवः।”
रेलप्रशासनस्य मतानुसारम्, अस्य उपक्रमस्य मुख्योद्देशः अस्ति — यात्रिणां रेलाधिकाऱिणां च मध्ये प्रत्यक्षसंवादस्य स्थापना, येन सेवाः पारदर्शिकाः, प्रभावशीलाः, जनहिताभिमुखाश्च स्युः।
---------------
हिन्दुस्थान समाचार