दिल्लीमुख्यमन्त्री भाजपा-कार्यकर्तृभिः सह प्रधानमन्त्रिणः ‘मन की बात’ इति कार्यक्रमं श्रुतवती
नवदेहली, 26 अक्टूबरमासः (हि.स.)। दिल्लीराज्यस्य मुख्यमन्त्री रेखागुप्ता रविवासरे प्रधानमन्त्रिणः नरेन्द्रमोदिनः मन की बात इति कार्यक्रमं केदारनाथसाहनी-प्रेक्षागृहे नवदिल्ली-नगर्यां आमजनैः सह भारतीयजनतापक्षस्य कार्यकर्तृभिः सह श्रुतवती। एतत् समाचारं
नई दिल्ली केदारनाथ साहनी ऑडिटोरियम में प्रधानमंत्री की मन की बात कार्यक्रम को सुनतीं हूई दिल्ली की मुख्यमंत्री रेखा गुप्ता


नवदेहली, 26 अक्टूबरमासः (हि.स.)। दिल्लीराज्यस्य मुख्यमन्त्री रेखागुप्ता रविवासरे प्रधानमन्त्रिणः नरेन्द्रमोदिनः मन की बात इति कार्यक्रमं केदारनाथसाहनी-प्रेक्षागृहे नवदिल्ली-नगर्यां आमजनैः सह भारतीयजनतापक्षस्य कार्यकर्तृभिः सह श्रुतवती। एतत् समाचारं मुख्यमन्त्री स्वस्य सामाजिक-पटले एक्स (X) इत्यत्र लिखितवती।

मुख्यमन्त्रिणा एक्स इत्यत्र लिखितं यत् मन की बात इति कार्यक्रमस्य आरम्भे प्रधानमन्त्रिणा महापर्व-छठपूजायाः शुभाशंसाः प्रदत्ताः। ततः ‘लौहपुरुष’ सरदारवल्लभभाइपटेलस्य जयंतीदिने, अर्थात् ३१ अक्टूबरे, आयोज्यमाने रन फॉर यूनिटी इति अभियानं प्रति देशवासिनां सक्रिय-सहभागिता आहूता।” तस्मिन् एव क्रमे सा लिखितवती यत् आगामि ७ नवम्बरदिने वन्दे मातरम् गीतस्य १५०वर्ष-प्रवेशोत्सवस्य अवसरात् प्रधानमन्त्रिणा नागरिकान् प्रति ‘#वन्दे मातरम्150’ इति माध्यमेन स्व-मूल्यवान् परामर्शान् साझा कर्तुं आग्रहः कृतः। सामाजिक-सहभागितां प्रोत्साहयन्ति ये विविधाः प्रेरक-प्रयासाः, तेषां प्रधानमन्त्रिणा प्रशंसा अपि कृता।

मुख्यमन्त्रिणा उक्तं यत् जनसंवादे आधारितः मन की बात इति कार्यक्रमः सामाजिक-सफलतानां जनभागीदारी-प्रेरणादायकानां कथानां च एकः महत्त्वपूर्णः मंचः जातः अस्ति। एषः कार्यक्रमः राष्ट्रं संयोजयति, प्रेरयति, च सकारात्मक-परिवर्तनस्य दिशायां सामूहिक-प्रयत्नं सशक्तरूपेण प्रोत्साहयति।

---------------

हिन्दुस्थान समाचार