Enter your Email Address to subscribe to our newsletters


पश्चिमी सिंहभूमः , 26 अक्टूबरमासः (हि.स.)।पश्चिमसिंहभूमिजिल्हायाः मझग्रामप्रखण्डे स्थिते मध्यविद्यालये देवधरनाम्नि होजनजातीयजीवन्दर्शनाधारितं संग्रहालयं प्रति रविवासरे पञ्चसदस्यकः फ्रांसदेशीयपर्यटकसमूहः आगतः।
ट्राइबल् इण्डियन् चेम्बर्स् ऑफ् कॉमर्स् एण्ड् इण्डस्ट्री इत्यस्य पश्चिमसिंहभूमिजिल्हासचिवेन अनमोल् पाट् पिङ्गुवा नाम्ना नेतृत्वेन आगताः पर्यटकाः संग्रहालये विद्यमानानां वस्तूनां गहनं अध्ययनं कृतवन्तः।
ते होजनजातेः जीवनं, संस्कृतिं, परम्परां च सम्बद्धाः वस्तून् स्वकैः कैमरेभ्यः चित्ररूपेण संकलितवन्तः तथा तासां उपयोगितां स्वस्य डायरीपत्रिकायां लिखितवन्तः।
आगतानां स्वागतं विद्यालयव्यवस्थापनसमित्या अभिभावकैश्च आदिवासीपरम्परानुसारं हस्तप्रक्षालनपूर्वकं, पुष्पमाल्यैः पत्रचूडिकाभिश्च कृतम्।
पारम्परिकमाण्डलनगारेभ्यः निनादिते, विद्यालयशिक्षार्थिभिः नृत्यप्रदर्शनं कृत्वा पर्यटकानां अग्रगमनं कृतम्।
स्वागतदले विद्यालयप्रभारी जगदीशचन्द्र सावैयां, विज्ञानशिक्षकः देवानन्द तिरिया, मेनंती पिङ्गुवा, कविता महतो, चन्द्रशेखर तामसोय, होभाषाशिक्षकः सुभाषहेम्ब्रम्, पारम्परिकवाद्यप्रशिक्षकः बलभद्रहेम्ब्रम्, ग्राममुण्डा श्यामपिङ्गुवा, राज्यसाधनसेवीशिक्षकः कृष्णदेवगम्, मङ्गलसिंहमुण्डा, एस्.एम्.सी. अध्यक्षः चन्द्रमोहनपिङ्गुवा, बालसंसदाध्यक्षः संगीतापुरती, डाकुवाजगरायपिङ्गुवा इत्यादयः अनेकाः अभिभावकाः च उपस्थिताः आसन्।
वर्षे २०१७ तस्मिन् काले कोल्हानप्रमण्डलस्य क्षेत्रीयशिक्षाउपनिदेशकः अरविन्दविजयबिलुङ् इत्यस्य प्रेरणया स्थापितं एतत् संग्रहालयं अधुना विदेशीयपर्यटकानां कृते आकर्षणकेंद्ररूपेण प्रसिध्यति।
पूर्वं नीदरलैण्ड् देशीयइतिहासकारः पॉल् स्ट्रूमर् नामकः अपि वीरयोद्धा पोटो हो इत्यस्य जीवनाध्ययनस्य प्रसङ्गे एतत् संग्रहालयं परिभ्रम्य दर्शनं कृतवान्।
---------------
हिन्दुस्थान समाचार