रुग्णजनेभ्य चिकित्सायै सुविधादानं सर्वकारस्य प्रथमप्राथमिकता - द्राैपदी मुर्मू
गाजियाबादम्, 26 अक्टूबरमासः (हि.स.)।राष्ट्रपति द्रौपदी मुर्मु अभवन् यत् अद्य देशः स्वास्थ्यसेवा क्षेत्रे अतीव शीघ्रं विकसितम् अस्ति। अस्मिन क्षेत्रे शासनस्य योगदानं अपि महत्वपूर्णं अस्ति। तया उक्तम् – “रोगेभ्यः जनान् रक्षितुं तथा तान् उत्तमोपचारसुव
विकसित भारत के लिए मिल का पत्थर साबित होगी स्वास्थ्य सेवाएं: द्रोपति मुर्मू


यशोदा मडिसिटी का उद्घाटन करतीं राष्ट्रपति मुर्मु और साथ में हैं केन्द्रीय मंत्री राजनाथ सिंह और यूपी के मुख्यमंत्री


यशोद मडिसिटी का उद्घाटन करतीं राष्ट्रपति मुर्मु और साथ में केन्द्रीय मंत्री राजनाथ सिंह और यूपी के मुख्यमंत्री


यशोद मडिसिटी का उद्घाटन करतीं राष्ट्रपति मुर्मु और साथ में केन्द्रीय मंत्री राजनाथ सिंह और यूपी के मुख्यमंत्री


गाजियाबादम्, 26 अक्टूबरमासः (हि.स.)।राष्ट्रपति द्रौपदी मुर्मु अभवन् यत् अद्य देशः स्वास्थ्यसेवा क्षेत्रे अतीव शीघ्रं विकसितम् अस्ति। अस्मिन क्षेत्रे शासनस्य योगदानं अपि महत्वपूर्णं अस्ति। तया उक्तम् – “रोगेभ्यः जनान् रक्षितुं तथा तान् उत्तमोपचारसुविधया युक्तं कर्तुं शासनस्य प्राथमिकता प्रथमिका अस्ति। अस्य हेतुं शासनः स्वास्थ्यसुविधाप्रणालिकां निरन्तरं विकासयति।”

राष्ट्रपति द्रौपदी मुर्मु रविवासरे गाजियाबादस्य इन्दिरापुरमे स्थितम् अत्याधुनिकसुविधैः युक्तं 1200 शय्यासम्पन्नं यशोदा मेडिसिटी नामकं चिकित्सालयं उद्घाटितवन्तः। तत्र ते आगमनसमये केंद्रीयरक्षा मन्त्री राजनाथसिंहः, केंद्रीयमंत्री अनुप्रिया पटेल, उत्तरप्रदेशस्य मुख्यमंत्री योगी आदित्यनाथः च उपमुख्यमंत्री बृजेश पाठकः च तासां स्वागतं कृतवन्तः।

अस्मिन अवसररेषु राष्ट्रपति मुर्मु उक्तवान् – “मम हर्षः ज्ञातुं यत् यशोदा चिकित्सालये कोविड् कालखण्डे अतीव जनसेवां कृतवती च जनानां जीवनं रक्षितम्। जीवनकाले मया प्रथमवारं एषः अत्याधुनिकः स्वास्थ्यसंस्थानम् दृष्टः, यत्र एकस्मिन् छद्रे सर्वाः स्वास्थ्यसेवाः प्रदत्ताः। देशे स्वास्थ्यसेवा क्षेत्रे तीव्रं प्रगतिर्निर्वह्यते, अस्मिन् हेतुं शासनस्य योगदानं महत्वपूर्णं अस्ति। रोगेभ्यः जनान् रक्षितुं तथा तान् उत्तमोपचारसुविधया युक्तं कर्तुं शासनस्य प्रथमिका अस्ति। शासनः स्वास्थ्यसुविधाप्रणालिकां निरन्तरं विकासयति।”

राष्ट्रपति मुर्मु अवदत् – “स्वास्थ्यक्षेत्रे शासनेन क्रियाणि कार्याणि स्वस्थभारतस्य तथा विकसितभारतस्य निर्णायकं योगदानं कुर्वन्ति। स्वास्थ्यलाभः सर्वस्य अधिकारः अस्ति। शासनः राष्ट्रस्य सर्वेषु प्रदेशेषु उत्तमा स्वास्थ्यसेवा यथासंभव उपलब्धं कर्तुं यतते। गुणवत्ता युक्तं स्वास्थ्यसेवा न कस्यापि नागरिकस्य वञ्चितं भवेत्। सर्वे स्वास्थ्यसंस्थानाः अस्मिन् क्षेत्रे अमूल्यं योगदानं ददातु। मम आशा अस्ति यत् यशोदा मेडिसिटी अपि स्वास्थ्यक्षेत्रे महत्वपूर्णं योगदानं दास्यति। अत्र बहवः दरिद्रजनाः अपि उत्तमस्वास्थ्यसेवा लभेत।”

विकसितदेशश्रेणौ प्रतिपन्नाय सर्वस्य नागरिकस्य स्वास्थ्यः आवश्यकः – राजनाथसिंहः

केंद्रीयरक्षा मन्त्री राजनाथसिंह उक्तवन्तः – “प्रधानमन्त्रिणः नेतृत्वे देशस्य स्वास्थ्यव्यवस्था नवरूपं प्राप्तवती। पूर्वं स्वास्थ्यविषयः दरिद्रजनानां चिन्ता भवितुं शक्नोति स्म, अद्य सर्वे व्यक्तयः उपचारं लभन्ते। आयुष्मानभारतस्य माध्यमेन देशस्य १० कोटि परिवाराणां प्रति वर्षे ५ लक्षं रुप्यकाणि स्वास्थ्यविमायाः संरक्षणरूपेण प्रदत्तानि। ७० वर्षातीताः वरिष्ठनागरिकाः अपि अत्र समाविष्टाः। प्रधानमन्त्री जनऔषधिप्रणालिकया जनानां कृते औषधयः सुलभाः कृताः। मेडिकलशिक्षायां आसन्नानि सीट्स् वृद्धानि। देशे २२ एम्स निर्मितानि, तेषु १२ पूर्णतया कार्यरतानि। भारतं विकसितदेशश्रेण्याः प्रापयितुं यत्नः, तेन प्रतिपन्नाय सर्वस्य नागरिकस्य स्वास्थ्यः अत्यन्तं आवश्यकः।”

उत्तरप्रदेशे ८ वर्षे ४२ मेडिकलकॉलेजाः – योगी आदित्यनाथः

मुख्यमंत्री योगी आदित्यनाथ उक्तवन्तः – “यशोदा मेडिसिटी विश्वस्तरीयः स्वास्थ्यनगरः अस्ति। एतस्मात् बहवः जनाः रोजगारं प्राप्स्यन्ति। यशोदा मेडिसिटी मध्ये विश्वस्तरीयं क्यान्सररोगोपचारव्यवस्था अस्ति। विगत ८ वर्षे उत्तरप्रदेशे ४२ मेडिकलकॉलेजाः, २ एम्स निर्मितानि। सुपरस्पेशलिटी संस्थानानि स्थापितानि। इत्यनेन प्रदेशस्य २५ कोटि नागरिकाः उत्तमा स्वास्थ्यसेवा लभन्ते। डबलइन्जिनसरकारस्य प्रयासे निजी क्षेत्रे स्वास्थ्यसंस्थानानि प्रतिस्पर्धायुक्तं कार्यं कुर्वन्ति। धर्मसाधनानि, जीवनलक्ष्यानि च स्वस्थ्यशरीरस्य उपरि निर्भरन्ति। स्वस्थ्यशरीराय उत्तमा स्वास्थ्यसुविधा अनिवार्याः। यशोदा मेडिसिटी तेषां जनानां कृते वरदानवत् अस्ति यः उत्तमस्वास्थ्यसुविधां प्रार्थयन्तः भटकन्ति।”

अस्पतालस्य उपकरणावलोकनं – सुरक्षा व्यवस्थाः

राष्ट्रपति मुर्मु अस्पतालपरिसरं अवलोक्य अत्याधुनिकयन्त्राणि तथा उत्तमोपचारस्य सुविधां दृष्टवन्तः। मंचे यशोदा अस्पतालस्य प्रबन्धकः डॉ. पी.एन. अरोड़ा अतिथीनां स्वागतं कृतवन्तः। अध्यक्षः विस्तृतं संस्थानविवरणं प्रदत्तवान्। यशोदा मेडिसिटी १००० दिनेभ्यः अन्ते निर्मिता इति उद्घाटितम्।

कार्यक्रमाय सुरक्षा व्यवस्थाः अत्यन्तं कटीना आसन्। सुरक्षा कमाण्डः तथा सुरक्षाबलाः पूर्वसंध्यायाः कालः अस्पतालपरिसरे डेरा कृतवन्तः। २००० जना यथास्थानं मार्गपर्यन्तं सुरक्षा व्यवस्था मध्ये नियोजिताः। ट्रान्सहिंदन क्षेत्रं नो-ड्रोन क्षेत्रं घोषितम्। कार्यक्रमस्य कारणं किञ्चन यातायातदिशानिर्देशनं कृतम्।

---------------

हिन्दुस्थान समाचार