भारतीय युद्धपोत सतलुज ने मॉरीशस में हाइड्रोग्राफिक सर्वेक्षण पूरा किया
​नव दिल्ली, 26 अक्टूबरमासः (हि.स.)।आईएनएस् सतलुज् नाविकैः मॉरीशस् हाइड्रोग्राफिक् सेवया सह सहकार्येण प्रायः पञ्चत्रिंशत् सहस्रं वर्गसागरीयमीलक्षेत्रे संयुक्तं हाइड्रोग्राफिक् सर्वेक्षणं संपन्नं कृतम्। एतत् सर्वेक्षणं भारत–मॉरीशसयोः मध्ये विद्यमानस्
भारतीय युद्धपोत सतलुज ने मॉरीशस में हाइड्रोग्राफिक सर्वेक्षण पूरा किया


​नव दिल्ली, 26 अक्टूबरमासः (हि.स.)।आईएनएस् सतलुज् नाविकैः मॉरीशस् हाइड्रोग्राफिक् सेवया सह सहकार्येण प्रायः पञ्चत्रिंशत् सहस्रं वर्गसागरीयमीलक्षेत्रे संयुक्तं हाइड्रोग्राफिक् सर्वेक्षणं संपन्नं कृतम्। एतत् सर्वेक्षणं भारत–मॉरीशसयोः मध्ये विद्यमानस्य सहमति–ज्ञापनस्य अन्तर्गतं राष्ट्रिय–एजेंसिभिः सह घनिष्ठसमन्वयेन कृतम्।नौसेनाया: अनुसारम् एषा पहलः सागरीय मानचित्रणम्, तटीय–नियमनम्, संसाधन–व्यवस्थापनम्, दीर्घकालीन पर्यावरणीय नियोजनं च महत्वपूर्णं योगदानं दास्यति, येन मॉरीशसस्य ब्लू–इकोनोमी लक्ष्यानां सशक्तिं लभेत।

तस्मात्, आईएनएस् सतलुज् मॉरीशस् राष्ट्रिय तटरक्षक–बलस्य सह संयुक्तं ईईजेड् निगराणं तथा सागरीय डकैती–रोधी गश्टं कृतवती, येन क्षेत्रीयसागरीय सुरक्षा दृढा अभवत्।अस्मिन् मिशन इत्यत्र सफलसमापनं द्वयोः राष्ट्रयोः मध्ये मैत्र्यस्य गहनबंधनस्य पुष्टिं करोति, यः महासागरीय क्षेत्रे सुरक्षा–विकासयोः पारस्परिकं च समग्रं च उन्नतिपरिप्रेक्ष्यं अनुयुञ्जति।नावे आयोजिते एकस्मिन् समारोहे आवास–भूमि–मन्त्रि श्री शकील अहमद् यूसुफ् अब्दुल् रजाक् मोहम्मद् तथा मॉरीशसदेशे भारतस्य उच्चायुक्तः श्री अनुरागः श्रीवास्तवः उपस्थितौ पूर्ण–सर्वेक्षणस्य फेयर–शीट् औपचारिकरूपेण मॉरीशसस्य अधिकारिभ्यः समर्पिता।

इयं दूत–नियुक्तिः भारत–मॉरीशसयोः मध्ये अष्टादशतमं संयुक्तं हाइड्रोग्राफिक् मिशनं प्रतीकं भवति, यत् स्थायि सागरीय साझेदारी, सुरक्षित–नौवहनम्, सतत् महासागरीय–व्यवस्थापनं, क्षेत्रीय–सहयोगं च प्रति सहकारि–प्रतिबद्धतायाः प्रमाणं प्रददाति।

----------------------------------

हिन्दुस्थान समाचार