Enter your Email Address to subscribe to our newsletters


बलरामपुरम्, 26 अक्टूबरमासः (हि.स.)। बलरामपुरम्, 26 अक्टूबर (हि.स.)। छठ-महापर्वणः समीपे आगते काले, छत्तीसगढराज्यस्य बलरामपुरजनपदस्थितं केरवाशिला ग्रामः भक्तेः शिल्पस्य च संयोगरूपं जातः। ग्रामस्य मार्गेषु मृत्तिकायाः गन्धः वर्णानां च दीप्तिः प्रसृता अस्ति, यत्र बङ्गालीशिल्पिनः स्वकुशलहस्तैः भगवतः सूर्यस्य प्रतिमाम् अन्तिमरूपं ददति। एषा परम्परा न नवा, किन्तु सन्ततिपरम्परया आगता कला अस्ति, या प्रतिवर्षं छठ-पूजायां ग्रामस्य परिचयभूता भवति।
त्रयोविंशतिवर्षीयः युवा-शिल्पी प्रीतमसरकार इत्याख्यः कथयति यत् “अस्माकं कुलमध्ये मूर्तिनिर्माणस्य परम्परा अनेकेभ्यः सन्ततिभ्यः आगता अस्ति। अस्मिन् पर्याये छठ-पूजां प्रति पञ्चप्रतिमानाम् आदेशः प्राप्तः अस्ति, द्वाभ्यां रामानुजगञ्जं प्रति, द्वाभ्यां झारखण्डं प्रति, एकस्य चन्दननगरं प्रति। सर्वासां प्रतिमानां रूप-कल्पना अद्वितीया अस्ति। द्वे वस्त्रनिर्मिते, तिस्रः मृत्तिकया निर्मीयन्ते।”
अस्मिन् पर्याये प्रतिमानां मूल्यं सप्तसहस्रात् पञ्चदशसहस्रपर्यन्तं निश्चितः अस्ति। शिल्पिनः वदन्ति यत् “प्रत्येकस्मिन् प्रतिमायां न केवलं वर्णः आकारः वा दृश्यते, किन्तु श्रद्धा, परिश्रमः, परम्परा च तत्र प्रकट्यते। मृत्तिकास्पर्शे सर्वत्र सूर्यभक्तेः भावः अवस्थितः भवति।”
उल्लेखनीयं यत् केरवाशिलाग्रामस्थैः एतेषां बङ्गालीशिल्पिनां प्रयत्नः एतत् प्रमाणयति यत् आस्था केवलं पूजापाठे न सीमिता, अपि तु तस्मिन् हस्ते जीवति यः भक्तिं रूपं ददाति। तेषां हस्तोत्थिता प्रत्येकप्रतिमा सूर्यदेवभक्तेः एव न, अपि तु भारतीयरूपपरम्परायाः, श्रमणस्य, कलायाः च गाढसंयोगस्य च दर्पणं भवति। एषः स एव भावः यः मृत्तिकात् देवत्वं जनयति, साधारणात् असाधारणस्य सृष्टिं करोति।
छठ-महापर्वणः अवसरात् एतेषां कलाकाराणां सृजनशक्तिः केवलं आस्थायाः प्रतीकं न भवति, अपि तु एषः सन्देशः ददाति यत् संस्कृति तदा एव जीवति यदा तस्याः शिल्पिनां सम्मानः भवति। केरवाशिलामृत्तिकायां निर्मीयमानाः एताः प्रतिमाः अस्य तथ्यस्य प्रमाणानि भवन्ति यत् यत्र समर्पणं श्रमश्च स्यातां, तत्रैव भक्तेः उज्ज्वलतराः किरणाः प्रसरन्ति।
---------------
हिन्दुस्थान समाचार