भारत-चीनयोर्मध्ये 5 वर्षोत्तरं साक्षात् उड्डयन सेवा अद्यारभ्य प्रवर्तते
नव दिल्ली, 26 अक्टूबरमासः (हि.स.)। पञ्चवर्षपर्यन्तं दीर्घविरामानन्तरं पुनः भारत-चीनयोः मध्ये प्रत्यक्षविमानसेवा रविवारादारभ्य आरभ्यते। इण्डिगो नामकः विमानसंस्थानम् 26 अक्टूबरदिनांकतः कोलकाता-ग्वाङ्झोउ मार्गे, 10 नवम्बरदिनांकतः दिल्ली-ग्वाङ्झोउ मार
भारत-चीन के बीच सीधी उड़ान सेवा पांच साल बाद फिर होगी बहाल


नव दिल्ली, 26 अक्टूबरमासः (हि.स.)।

पञ्चवर्षपर्यन्तं दीर्घविरामानन्तरं पुनः भारत-चीनयोः मध्ये प्रत्यक्षविमानसेवा रविवारादारभ्य आरभ्यते। इण्डिगो नामकः विमानसंस्थानम् 26 अक्टूबरदिनांकतः कोलकाता-ग्वाङ्झोउ मार्गे, 10 नवम्बरदिनांकतः दिल्ली-ग्वाङ्झोउ मार्गे च उड्डयनं आरभिष्यति। चीनीविमानसंस्था चाइना ईस्टर्न अपि 9 नवम्बरतारिखतः शाङ्घाई- दिल्ली उड्डयनसेवां पुनः आरभ्य घोषयति।

भारत-चीनयोः मध्ये 2020 तमे वर्षे कोविड-19 महामारीकारणात् निलम्बिता प्रत्यक्षविमानसेवा पुनः आरम्भः दीर्घकालं यावत् (चत्वारि वर्षाणि) पूर्वलद्दाखसीमायां स्थितिगौरवेन विलम्बिता आसीत्। गत 31 अगस्ततारिखे चीनदेशस्य तिन्जियान् नगरे राष्ट्रपति शी जिनपिङ् इत्यनेन सह सम्पन्ने सम्मेलने प्रधानमन्त्रिणा नरेन्द्रमोदिना उक्तं यत् — “उभयोः राष्ट्रयोः मध्ये प्रत्यक्षविमानसेवायाः पुनर्बहाली विषयकः विचारविमर्शः प्रवर्तमानः अस्ति।”

भारतदेशेन 2 अक्टूबरदिनांके एषा घोषणा कृताऽभूत् यत् 26 अक्टूबरतारिखतः चीनं प्रति प्रत्यक्षविमानसेवा पुनः प्रारभ्यते। इण्डिगो संस्थया उक्तं यत् 26 अक्टूबरदिनांकतः कोलकाता-ग्वाङ्झोउ, 10 नवम्बरतारिखतः दिल्ली-ग्वाङ्झोउ उड्डयनं भविष्यति। चाइना ईस्टर्न संस्थया अपि 9 नवम्बरतारिखतः शाङ्घाई- दिल्ली मार्गस्य पुनः आरम्भः घोषितः।

बीजिङ् (बीजिंग्) नगरस्थं चीनसरकारं उक्तवती यत् —

“चीनः भारतसंबन्धान् रणनीतिपरं दीर्घकालिकं च दृष्ट्या पश्यति च संभालयति च। सः द्विपक्षीयसंबन्धस्य स्वस्थं स्थिरं च विकासं प्रोत्साहयितुं, उभयोः राष्ट्रयोः जनानां च हिताय, एशियायाः विश्वस्य च शान्तिसमृद्ध्योः रक्षणाय च उचितं योगदानं दातुं सज्जः अस्ति।”

---------------

हिन्दुस्थान समाचार