Enter your Email Address to subscribe to our newsletters

नवदेहली, 26 अक्टूबरमासः (हि.स.)। दिल्लीराज्यस्य कला-संस्कृति-भाषा-मन्त्री कपिलमिश्रः रविवासरे वसुदेवघाटसहितं अनेकान् छठघाटान् निरीक्षितवान्। दिल्ली-भाजपाध्यक्षः वीरेंद्रसचदेवा अपि अशोकनगरं, कोंडली, त्रिलोकपुरी-घाटानाम् निरीक्षणसमये तेन सह उपस्थितः आसीत्। मन्त्री कपिलमिश्रः अवदत् यत् “अल्पघटिकानाम् अन्तराले अधिकतरवेगेन घाटानां समतलीकरणं निर्माणं च क्रियते। सर्वे प्रशासनिक-अमलाः रात्रौ-दिवसेन छठीमैय्यायाः उपासकानां सेवायां प्रवृत्ताः सन्ति।” कोंडली-त्रिलोकपुर्यां जनतया याचना कृता यत् छठपूजनार्थम् अतिरिक्तघाटानाम् निर्माणं क्रियेत। तेषां याचनाम् अनुसृत्य अधिकारिणः कार्यं शीघ्रं सम्पादयितुं निर्देशाः दत्ताः।
कपिलमिश्रः उक्तवान् यत् “मुख्यमन्त्री रेखागुप्तायाः नेतृत्वे सर्वकारः संगठनं च संयुक्तरूपेण छठमहापर्वणः व्यवस्थां सुनिश्चितुम् उद्युक्तम् अस्ति।” सः अपि उक्तवान् यत् गतवर्षपर्यन्तं यमुनायां पञ्च-किलोमीटर-दीर्घः दशफूट-उन्नतः झागः आसीत्, अद्य तु भूम्यां गगने च भेदः दृश्यते। ततः सः आरोपं कृतवान् यत् गतसप्तवर्षेषु पूर्वाञ्चलजनान् छठपूजायाः अवसरात् वञ्चितवन्तः आसन्। ते जानन्तः अपि तान् प्रताड़ितवन्तः। यत् ते एकादशवर्षेषु न कर्तुं शक्तवन्तः, तत् अस्माभिः सप्तमासेषु साधितम्। अरविन्दकेजरीवालः यमुनायां छठपूजां प्रतिबन्ध्य, पूर्वाञ्चलजनान् प्रति मिथ्याप्रकरणानि आरोपितवान्।
कपिलमिश्रः उक्तवान् यत् दिल्ली-नगर्याम् अद्य प्रथमवारं १३००-अधिकेषु घाटेषु छठपूजायाः आयोजनं क्रियते। या पूर्वसरकारा एकादशवर्षेषु न कर्तुं शक्तवती, तत् अस्माकं सरकारा केवलं चन्दमासेषु कृतवती।” सः अन्ते उक्तवान् — “दिल्ली-नगर्याम् प्रायः १३०० छठघाटाः निर्मीयन्ते। कस्यापि छठव्रतिनः असुविधा न भविष्यति।
---------------
हिन्दुस्थान समाचार