मुरादाबाद महानगरे 631 मतदानकेंद्रेषु 7565 जनाः अशृण्वन् प्रधानमंत्रिणो मनोवार्ताम्
प्रधानमंत्री मोदी कथितवान्-छठमहापर्व संस्कृतेः, प्रकृतेः समाजस्य च मध्ये गहनैकतायाः प्रतिबिंबः मुरादाबादम्, 26 अक्टूबरमासः (हि.स.)।भारतीयजनता पार्टीस्य (भाजपा) मुरादाबादमहानगरस्य मंत्री च “मनकीबात्” कार्यक्रमस्य महानगरसंयोजकः सर्वेशः पटेलः अभि
प्रधानमंत्री नरेंद्र मोदी के मन की बात कार्यक्रम की फाइल फोटो।


प्रधानमंत्री मोदी कथितवान्-छठमहापर्व संस्कृतेः, प्रकृतेः समाजस्य च मध्ये गहनैकतायाः प्रतिबिंबः

मुरादाबादम्, 26 अक्टूबरमासः (हि.स.)।भारतीयजनता पार्टीस्य (भाजपा) मुरादाबादमहानगरस्य मंत्री च “मनकीबात्” कार्यक्रमस्य महानगरसंयोजकः सर्वेशः पटेलः अभिवदत् यत् रविवासरे प्रधानमन्त्रिणः नरेंद्रमोदी महोदयस्य “मनकीबात्” कार्यक्रमस्य 127तमसंस्करणं मुरादाबादमहानगरे नगर-देहातविधानसभायाम् 631 मतपद्धतिषु 7565 जनैः शृणीतम्।

भाजपामहानगराध्यक्षः गिरीशः भण्डूला अवदत् यत् “मनकीबात्” कार्यक्रमस्य 127तमसंस्करणे प्रधानमन्त्रिणः नरेंद्रमोदी देशवासिनः उत्सवानां शुभकामनाः प्रदत्तवन्तः। ते छठमहापर्वं विषये उल्लिख्य उक्तवन्तः यत् छठः संस्कृति, प्रकृति च समाजस्य मध्ये गहनसम्बन्धस्य प्रतिबिम्बं दर्शयति। छठघाटेषु समाजस्य सर्ववर्गः सह एकत्रं स्थितः दृश्यते। एतत् भारतस्य सामाजिकएकतायाः सुन्दरतमं उदाहरणम् अस्ति।

प्रधानमन्त्रिणः अत्र छत्तीसगढं कर्नाटकम् च उल्लिखितवन्तः। ते छत्तीसगढस्य अंबिकापुरनगरस्य प्लास्टिककचरसफाईकार्यक्रम “गार्बेज् कैफे” विषये अवदत्। ते उक्तवन्तः यद्“एतेषां कैफेषु यदि कोऽपि व्यक्तिः प्लास्टिककचरं आनयति तर्हि तस्मै पूरितं भोजनं प्रदत्तं भविष्यति। यदि कोऽपि एककिलोग्रामप्लास्टिकं आनयति तर्हि तस्मै दुपहर-रात्रौ भोजनं दीयते, यदि अर्धकिलोग्रामप्लास्टिकं आनयति तर्हि तस्मै नाश्तं प्रदत्तं भविष्यति। एतेषां कैफेषु अंबिकापुरनगरपालिका सञ्चालनं करोति।”

प्रधानमन्त्रिणः “मनकीबात्” कार्यक्रमं क्षेत्रीयमहामन्त्री हरिओमः शर्मा, महापौरः विनोदः अग्रवालः, नगरविधायकः रितेशः गुप्ता, विधानपरिषद्सदस्यः डॉ. जयपालः सिंहः व्यस्तः, गोपालः अन्जानः, भाजपा-स्त्रीमोर्चायाः प्रदेशउपाध्यक्षा प्रिया अग्रवालाः, भाजपा-‘बेटीबचाओ-बेटीपढाओ’ अभियानस्य संयोजिका अल्पना रितेशः गुप्ता, क्षेत्रीयमीडिया-सहप्रभारी निमितः जायसवालः, महानगरमीडिया-प्रभारी राजीवः गुप्ता, महानगरमहामन्त्री श्यामबिहारीः शर्मा, कमलः गुलाटी, नत्थूरामः कश्यपः, दिनेशः शीर्षवालः, पार्षददलस्य उपनेता सुरेन्द्रः बिश्नोई, नगरनिगमकार्यकारिणी उपाध्यक्षः शैलेंद्रः सैनी, विशालः त्यागी, नवदीपः टंडनः, राहुलः शर्मा, हेमराजः सैनी, चंद्रः प्रजापति, शमीः भटनागरः, सुनीता शर्मा, शशिकिरणः, सर्वेशः पटेलः इत्यादयः भाजपायाः सदस्याः विभिन्नमण्डलेषु श्रुतवन्तः।

----------------

हिन्दुस्थान समाचार