हरियाणा : निफ्टेमः जातं प्रियंकोः तंडुलम् , पञ्चसु निमेषेषु स्वादिष्टक्षीरान्नम् खीर
सोनीपतम्, 26 अक्टूबरमासः (हि.स.)। हरियाणायाः सोनीपत् नगरे स्थितं राष्ट्रीयं खाद्यप्रौद्योगिकी–उद्यमिता–व्यवस्थापनसंस्थानम् (निफ्टेम्) प्रियंकोः एका विशेषा मोटा-धान्यं विकसितवती, यत् मधुमेह–रोगिणां कृते अपि उपयुक्तं अस्ति। एतत् धान्यम् नूडल्स् इव क
सोनीपत निफ्टेम द्वारा बाजरे से विकसित  किए गए चावल की पैकिंग


सोनीपतम्, 26 अक्टूबरमासः (हि.स.)।

हरियाणायाः सोनीपत् नगरे स्थितं राष्ट्रीयं खाद्यप्रौद्योगिकी–उद्यमिता–व्यवस्थापनसंस्थानम् (निफ्टेम्) प्रियंकोः एका विशेषा मोटा-धान्यं विकसितवती, यत् मधुमेह–रोगिणां कृते अपि उपयुक्तं अस्ति। एतत् धान्यम् नूडल्स् इव केवलं पञ्चमिनिटेषु खीररूपेण सिद्धं भवति। वैज्ञानिकाः उक्तवन्तः यत् एषः धान्यः आगामिनि मासे बजारमध्ये उपलब्धः भविष्यति, तस्य च मूल्यं सामान्यधान्येभ्यः विंशति प्रतिशतं न्यूनं भविष्यति। अस्य नवाचारस्य पेटेंट् अपि प्राप्तः अस्ति।

निफ्टेम् संस्थायाः निदेशकः डॉ. हरिंदरः सिंह् ओबेरॉय उक्तवन्तः यत् डॉ. अंकुरः ओझा तथा तस्य दलः बाजरस्य सह द्वे विशेषे धान्ये मिलित्वा एषः मोटा-धान्यं निर्मितवन्तः। अस्य निर्माणे एक्सट्रूजन्–प्रौद्योगिक्याः उपयोगः जातः, यस्मिन् अन्नं उच्चदबावे तापमानच उपयोग्य नवस्वरूपं प्रदत्तम्। तेन धान्यं हल्कं भूरवर्णं तथा स्वादतः सामान्यधान्यवत् जातम्। एषः धान्यः एण्टि–ऑक्सीडेंट्–गुणैः युक्तः, यः स्वास्थ्याय लाभकारी अस्ति।

वर्ल्ड् फूड् इण्डिया २०२५ मध्ये एषः धान्यः महती प्रशंसां लब्धवान्। दिल्ली नगरे आयोजिते अस्मिन कार्यक्रमे निफ्टेम् च उत्पादकाः च सह एतत् बजारमध्ये आनयितुं संधिं कृतवन्तः। डॉ. ओझा अनुसार, एषः धान्यः प्राकृतिकः अस्ति तथा तस्मिन कृत्रिमवर्णः न सम्मिलितः। अस्य निर्माणे ३३ प्रतिशतं बाजरं, ३३ प्रतिशतं कृष्ण-नमक-धान्यं, ३३ प्रतिशतं कृष्ण-धान्यं च प्रयुक्तम्। एतानि त्रयाणि पीत्वा एक्सट्रूजन्–प्रक्रियया हल्कभूरवर्णानि दाणानि निर्मितानि।

एषः धान्यः न केवलं स्वादिष्टः, अपि तु पौष्टिकः अपि अस्ति। एका पुटिकायाः सह पञ्चमिनिटेषु षट् कटोर्याः खीरं सिद्धुं शक्यते, यस्यां आयरन् तथा विटामिन्–सी प्रचुरपरिमाणे सन्ति। सामान्यदुग्धयुक्ते खीरे एते पोषकद्रव्याणि न सन्ति। अस्मिन् चीनी, मिश्रित-अन्नानि, मखाना–खंडानि, दुग्धस्य ठोसद्रव्यं, बदाम्, पिस्ता, इलायची च सम्मिलितानि, यत् तस्मै स्वाद–स्वास्थ्ययोः अद्वितीयं मिश्रणं ददाति।

केंद्रीयं खाद्य–प्रसंस्करण–उद्योग–मन्त्रालयं निफ्टेम् सह मिलित्वा एषः धान्यः बजारमध्ये आनयितुं योजना कृतवान्। एषः सामान्यधान्येभ्यः सस्ते भवति तथा जलसहिता खीरं सुगमेण निर्मातुं शक्यते। एषः उत्पादः द्वयोः स्वादयोः उपलब्धः भविष्यति तथा मोटधान्यानां (मिलेट्स्) उपयोगेन स्वास्थ्याय अतीव लाभकारी भविष्यति।

एषः नवाचारः विशेषतया मधुमेह–रोगिणां कृते वरदानरूपः भविष्यति, यतः पौष्टिकः सति तथा सुलभतया जठरं लभते। निफ्टेम् संस्थायाः एषा पहलः मोटधान्यानां महत्वं वर्धयिष्यति तथा जनान् तानि स्वदैनन्दिनजीवने सम्मिलयितुं प्रेरयिष्यति। एषः धान्यः न केवलं स्वादिष्टः, अपि तु निर्माणे अपि सरलः, यत् सर्वगृहेषु उपयोगायोग्यं करोति।

---------------

हिन्दुस्थान समाचार