Enter your Email Address to subscribe to our newsletters

पटना, 26 अक्टूबरमासः (हि.स.)।
लोकआस्थायाः महापर्व छठ् इत्यस्य द्वितीयः दिवसः — “खरनादिवसः” — अद्य सर्वत्र श्रद्धाभक्तिभ्यां सह आचर्यते। छठ्-व्रतस्य चतुर्दिवसीये अनुष्ठाने खरनायाः विशेषं धार्मिकं आध्यात्मिकं च महत्त्वं विद्यते। नहाय-खाय इत्यस्य अनन्तरं अयं द्वितीयः दिवसः व्रतीनां कृते अत्यन्तं कठिनतपस्यारूपः भवति, यतः अस्मिन् दिने व्रती निर्जलोपवासं कुर्वन्ति च सूर्यास्तानन्तरं पूजामर्चनं कृत्वा प्रसादं गृह्णन्ति।
प्रातःकालादारभ्य व्रतीमहिलाः गृहेषु स्वच्छतां कृत्वा पूजायाः सज्जीकरणे व्यग्राः आसन्। सायंकाले सूर्यास्तानन्तरं विधिविधानपूर्वकं खरनापूजा क्रियते। व्रतीभिः गुडदुग्धचावलैः निर्मिता खीरः, गोधूमरोटिका, केले च प्रसादरूपेण सज्जीक्रियन्ते। एषः प्रसादः मृन्मयेषु कांस्यपात्रेषु च स्थाप्य सूर्यदेवायै छठीमैय्यै च अर्प्यते।
पूजान्ते व्रती प्रसादं गृह्णन्ति, उपवासं समापयन्ति च। ततः स एव प्रसादः स्वजनानां, समीपवासिनां च मध्ये वितर्यते। खरनादिवसस्य आरम्भेन एव छठ्-महापर्वस्य मुख्यः अनुष्ठानः आरभ्यते, यः परे द्वौ दिवसौ पर्यन्तं प्रवर्तते। तृतीयदिने सायं अर्घ्यदानस्य अवसरः अस्ति, यदा भक्ताः अस्तमितसूर्याय अर्घ्यं ददति। चतुर्थदिने तु उदितसूर्याय अर्घ्यदानं कृत्वा महापर्वं सम्पन्नं भवति।
एषः पर्वः केवलं सूर्योपासनेः प्रतीकः न, किन्तु शौचस्य संयमस्य च सामाजिकैक्यस्य अपि सन्देशं ददाति। सम्पूर्णं वातावरणं छठ्-मयम् अभवत्। गृहेषु, घाटेषु च छठ्-गीतानां मधुरनिनादः श्रूयते। व्रतीमहिलाः पारम्परिकवेषभूषां धारयित्वा पूजायाः सज्जीकरणं कुर्वन्ति, घाटेषु च स्वच्छतासज्जालकार्यं अन्त्यावस्थां प्राप्तम्। जनाः स्वपरिवारैः सह घाटान् प्रति गमनाय सज्जाः भवन्ति।
छठ्-पर्वस्य विशेषता अस्ति—अनुशासनम्, स्वच्छता, सामूहिकता च। व्रतीमहिलाः सम्पूर्णपरिवारस्य समाजस्य च कल्याणाय सूर्यदेवम् छठीमैय्यां च आराधयन्ति। खरनायाः अस्य पवित्रदिने वातावरणे भक्त्या, आस्थया, उल्लासेन च संयुक्तं अद्भुतं सौन्दर्यं दृश्यते।
---------------
हिन्दुस्थान समाचार