(शीर्षवार्ता) मनोवृत्तम् : छठ महापर्व संस्कृतेः, प्रकृतेः समाजस्य च मध्यवर्ती गहनैकतानां प्रतीकम् : प्रधानमंत्री
नवदिल्ली, 26 अक्टूबरमासः (हि.स.)। प्रधानमन्त्रिणः ‘मन की बात’ कार्यक्रमे उपदिष्टाः विषयाः प्रधानमन्त्री श्रीनरेन्द्रमोदी स्वस्य मासिकराडियोकार्यक्रमे ‘मन की बात’ इति नाम्नि रविवासरे प्रवृत्ते छठमहापर्वस्य महत्त्वं विवृण्वन् उक्तवान् यत् एषः पर्व
मन की बात से जुड़ाप्रतिनिधि चित्र


प्रतिनिधि चित्र स्वदेशी नजर नस्ल का स्वान


नवदिल्ली, 26 अक्टूबरमासः (हि.स.)।

प्रधानमन्त्रिणः ‘मन की बात’ कार्यक्रमे उपदिष्टाः विषयाः

प्रधानमन्त्री श्रीनरेन्द्रमोदी स्वस्य मासिकराडियोकार्यक्रमे ‘मन की बात’ इति नाम्नि रविवासरे प्रवृत्ते छठमहापर्वस्य महत्त्वं विवृण्वन् उक्तवान् यत् एषः पर्वः संस्कृतेः, प्रकृतेः, समाजस्य च मध्ये गाढां एकतां प्रदर्शयति।

ते अवदन् — “छठघाटेषु समाजस्य सर्वे वर्गाः एकत्र मिलित्वा उपासना कुर्वन्ति, एषा भारतीयसामाजिकएकतायाः रम्या दृष्टान्तः अस्ति।”

प्रधानमन्त्री देशवासिनः प्रति आवाहनं कृतवन्तः यत् यदि अवसरः लभ्येत, तर्हि एषे पर्वे अवश्यम् सहभागी भवन्तु। एषः पर्वः केवलं धार्मिकश्रद्धायाः प्रतीकः नास्ति, किन्तु सामाजिकसमरसतायाः च प्रतीकः अस्ति।

छठमहापर्वे शुभकामनाः

‘मन की बात’ इत्यस्य 127तमएपिसोडे प्रधानमन्त्रीनाः उत्सवानां, संस्कृतेः, पर्यावरणसंरक्षणस्य, युवानां प्रयासानां, देशीश्वानप्रचारस्य, संस्कृतपुनर्जागरणस्य, राष्ट्रगीतेः ‘वन्देमातरम्’ इत्यस्य च विषयाः समाविष्टाः आसन्।

तेन बिहार, झारखण्ड, पूर्वांचलप्रदेशेषु वसतां जनान् विशेषतया अभिनन्द्य देशवासिनः प्रति शुभाशंसाः दत्ताः।

हैदराबादस्य स्वतंत्रतासंग्रामः एवं कोमरमभीमः

प्रधानमन्त्री हैदराबादस्य स्वतंत्रतासंग्रामस्य उल्लेखं कृतवन्तः। निजामराज्यस्य अत्याचारान् प्रति ये जनाः प्रतिरोधं कृतवन्तः, तेषां मध्ये कोमरमभीमस्य नाम विशिष्टम्।

तेन उक्तं यत् बीसतमशताब्द्याः आरम्भकाले निजामस्य शासनम् अत्यन्तं निर्दयम् आसीत्, कराः अपाराः आसन्, जनाः दुःखिताः।

तदा कोमरमभीमः सिद्दीकीनामकं निजामाधिकारिणं प्रतिनिर्दिश्य विद्रोहं कृतवान्, तस्य अत्याचारान् विरुद्धं दीर्घकालं संग्रामं च कृतवान्।

ते चत्वारिंशद्वर्षे वयः प्राप्तः सन् आदिवासीसमाजेषु अमिटं चिन्हं स्थापितवान्। अन्ते 1940 तमे वर्षे निजामस्य जनैः तस्य हत्या कृता।

प्रधानमन्त्री उक्तवान् यत् युवानः तस्य जीवनं ज्ञात्वा प्रेरणां गृह्णीयुः।

स्वदेशीनां श्वानजातीनां प्रोत्साहनम्

प्रधानमन्त्रिणो देशीयश्वानजातीनां महत्त्वं प्रकाशितम्। ते अवदन् यत् बीएसएफ्, सीआरपीएफ् इत्यादयः सुरक्षा दलाः भारतस्य स्वदेशीश्वानान् — रामपुर हाउंड्, मुधोल हाउंड्, कोम्बै, पांडिकोनायुक्तान् — प्रशिक्षणाय स्वीकृतवन्तः।

ग्वालियरस्य टेकनपुरस्थित प्रशिक्षणकेन्द्रे तेषां विशेषमार्गदर्शिका अपि परिवर्तिता।

प्रधानमन्त्री अवदन् — “भारतीयश्वानाः स्वपरिस्थितिषु शीघ्रं अनुकूलन्ते।”

लखनऊस्थे ऑलइंडियापुलिस्ड्यूटीमीटे मुधोलहाउंड् रिया इत्यस्मिन् प्रतियोगितायाम् प्रथमं स्थानं प्राप्तवती।

सुरक्षादलेषु श्वानानां नामानि अपि भारतीयरूपेण स्थाप्यन्ते।

भारतस्य राष्ट्रगीतं ‘वन्दे मातरम्’

प्रधानमन्त्रिणा उक्तं यत् नवम्बरमासस्य सप्तम्यां तिथौ ‘वन्दे मातरम्’ गीतस्य रचनायाः 150 वर्षाणि पूर्णानि भवन्ति।

एतस्मिन् अवसरि ते देशवासिनः प्रति आग्रहं कृतवन्तः यत् #VandeMatram150 इत्यस्य अन्तर्गतं सुझावाः प्रेष्यन्ताम्।

तेन उक्तम् — “‘वन्देमातरम्’ गीतं बङ्किमचन्द्रचट्टोपाध्यायेन रचितं मातृभूमेः प्रति भक्तेः प्रतीकः अस्ति। 1896 तमे वर्षे रविन्द्रनाथठाकुरेण प्रथमं गायितम्। वेदेषु यत् ‘माता भूमि: पुत्रोऽहं पृथिव्याः’ इति उक्तं, तस्यैव भावस्य आधुनिकरूपं बङ्किमचन्द्रेण दत्तम्।”

सरदारवल्लभभाईपटेलः एवं ‘रन् फॉर यूनिटी’ इति

प्रधानमन्त्री अवदन् यत् 31 अक्टूबरदिनाङ्के सरदारपटेलस्य जयंती महोत्सवः 150तमवर्षे मन्यते।

ते देशवासिनः ‘रन् फॉर यूनिटी’ इत्यस्मिन् भागग्रहणाय प्रोत्साहितवन्तः।

सरदारपटेलः आधुनिकभारते ब्यूरोक्रेटिकसंरचनायाः आधारशिलां स्थापितवान् तथा देशैकतायाः प्रतीकः अभवत्।

संस्कृतपुनर्जागरणं

प्रधानमन्त्रिणः संस्कृतभाषायाः नवजीवनप्रदायिनः युवानः प्रशंसिताः।

ते अवदन् — “भाषा हि संस्कृतेः आत्मा भवति। युवानां प्रयत्नैः संस्कृतभाषा पुनः जनजीवने प्रवर्तते।”

तेन यशः सालुंड्के (संस्कृतक्रिकेटवक्ता), कमला–जान्हवी (संगीताध्यात्मसम्बन्धिनी सामग्रीनिर्मात्री), ‘संस्कृतछात्रोऽहम्’ नामकः चैनलः, भावेशभीमनाथनी इत्यादयः दृष्टान्तरूपेण निर्दिष्टाः।

प्रधानमन्त्रिणः अम्बिकापुरनगरस्य म्युनिसिपलकॉर्पोरेशनद्वारा प्रवर्तितं ‘गार्बेज् कैफे’ इति अनोखं योजनां वर्णितवन्तः।

यत्र ये जनाः प्लास्टिककचरा एकत्रयन्ति, तेषां भोजनं निःशुल्कं प्रदीयते।

एकं किलो प्लास्टिकम् आनयन् जनः भोजनं लभते, अर्धकिलो आनयन् नाश्तं।

एषा योजना पर्यावरणजागरूकतायाः उत्कृष्टं उदाहरणम्।

तेन बेंगलुरुस्थितस्य अभियन्तुः कपिलशर्मस्य प्रयासाः अपि प्रशंसिताः।

तस्य टीमेन चत्वारिंशत् कूपाः षट् झीलाः च पुनर्जीविताः, वृक्षारोपणं च सम्पन्नम्।

प्रधानमन्त्री उक्तवान् — “एषा पर्यावरणसंरक्षणस्य प्रेरककथा अस्ति।”

प्रधानमन्त्रिणो धोलेरा-कच्छप्रदेशयोः मैन्ग्रोववृक्षारोपणस्य प्रगति-वृत्तान्तं दत्तवन्तः।

अधुना त्रिसहस्रपञ्चशतहेक्टेयरपर्यन्तं क्षेत्रे वृक्षाः विस्तारिताः।

एतस्मात् कारणात् डॉल्फिन्, केकडा, प्रवासीपक्षिणः च तत्र पुनः आगतानि।

कच्छे कोरीक्रीक् प्रदेशे ‘मैन्ग्रोव लर्निंग सेंटर’ अपि स्थापितम्।

तेन उक्तम् —

“धन्या महीरुहा येभ्यः निराशां यान्ति नार्थिनः।”

अर्थात् ये वृक्षाः सर्वेषां हिताय कार्यं कुर्वन्ति ते धन्याः।

प्रधानमन्त्रीनाः ‘एकं वृक्षं मातृनाम्ना’ इति अभियानं विस्तारयितुं आग्रहः कृतः।

प्रधानमन्त्रीनाः ओडिशाराज्यस्य कोरापुटप्रदेशे कॉफीखेतीप्रवृत्तिं उदाहरणरूपेण उक्तवान्।

ते अवदन् यत् कर्नाटकस्य चिकमंगलूरु, कूर्ग, हासन; तमिलनाडोस्य नीलगिरि-अन्नामलै; केरळस्य त्रावणकोर-मालाबारप्रदेशेषु च कॉफीविश्वस्तरे लोकप्रियतां प्राप्तवती अस्ति।

एवं ‘मन की बात’ कार्यक्रमे प्रधानमन्त्रिणा नरेन्द्रमोदिना भारतस्य संस्कृति–पर्यावरण–एकता–युवाशक्ति–स्वदेशीभाव–संस्कृतपुनर्जागरणादिषु प्रेरणादायकसन्देशाः दत्ताः।

---------------

हिन्दुस्थान समाचार